SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ त्वमसि ?' 'ग्रन्थरचयितुविदुषस्तवाऽहं जीवनसङ्गिनी पत्नी भामती नाम ।' इति निशम्य 'तव भोजनादिसेवया जीवितेन मयाऽस्य महत्त्वपूर्णस्य गणितग्रन्थस्य नाम भामती क्रियते । यावदेष भामती नाम ग्रन्थो भुवि स्थास्यति, तावत् त्वं ग्रन्थनामरूपेणाऽमरा भविष्यसीति प्रिये ! तव सेवाफलम्' इत्युक्तवान् सः। भारतेऽत्र प्रकाशेते यावच्चन्द्रदिवाकरौ । तावद्धि भामतीग्रन्थो भुवि स्थास्यति भामति ! ।। कन्न्टन्छन् भन्न सर्व एव प्रमेहास्तु, कालेनाऽप्रतिकारिणः । मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते ॥ (आचाराङ्गटीका) இட Jain Education International ४८ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy