SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ - कथा मामला न्जन्छन् भन्न्न् डॉ. आचार्यरामकिशोरमिश्रः 'अद्य मयाऽस्य ग्रन्थस्य नाम भामती क्रियते ।' इति पञ्चाननवाचस्पतिमिश्रः D स्वसेविकां पत्नीं भामती कथयामास । एकस्मिन्दिने भामती स्वपित्रा सह गच्छन्ती वसते तिदूरे कुटीरे कृष्णकायं कृशशरीरं लेखनरतमेकं युवकं ददर्श । तं ज्ञातुमिच्छा वृद्धि गता । कोऽयमिति पृष्टस्तज्जनकस्तां तं युवानं पञ्चाननवाचस्पतिमिश्रमकथयत् । भामती - किमयं लिखति पितः ! ७ पिता - कञ्चन ग्रन्थं लिखति निरन्तरमयं पुत्रि ! भामती - कुटीरेऽयमेकाकी दृश्यते पितः ! पिता - आं पुत्रि ! भामती - अस्य माता पिता च व स्तः ? पिता - अस्य पितरौ मृतौ । भामती - पत्नी चाऽस्य क्व? पिता - अविवाहितोऽयं वत्से ! भामती - अस्य भोजनादिपाकव्यवस्थां करोति का ? पिता - न काऽपि करोति । नाऽयं किमपि पचति । भामती - पुनरयं किं खादति ? पिता - अयमङ्करितमन्नं कन्दमूलफलानि च भक्षयति । तदपि यदाकदाऽयं खादति, न त तु प्रतिदिनम् । ४६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy