________________
-
कथा
मामला
न्जन्छन् भन्न्न्
डॉ. आचार्यरामकिशोरमिश्रः 'अद्य मयाऽस्य ग्रन्थस्य नाम भामती क्रियते ।' इति पञ्चाननवाचस्पतिमिश्रः D स्वसेविकां पत्नीं भामती कथयामास ।
एकस्मिन्दिने भामती स्वपित्रा सह गच्छन्ती वसते तिदूरे कुटीरे कृष्णकायं कृशशरीरं लेखनरतमेकं युवकं ददर्श । तं ज्ञातुमिच्छा वृद्धि गता । कोऽयमिति पृष्टस्तज्जनकस्तां तं युवानं पञ्चाननवाचस्पतिमिश्रमकथयत् ।
भामती - किमयं लिखति पितः ! ७ पिता - कञ्चन ग्रन्थं लिखति निरन्तरमयं पुत्रि !
भामती - कुटीरेऽयमेकाकी दृश्यते पितः ! पिता - आं पुत्रि ! भामती - अस्य माता पिता च व स्तः ? पिता - अस्य पितरौ मृतौ । भामती - पत्नी चाऽस्य क्व? पिता - अविवाहितोऽयं वत्से ! भामती - अस्य भोजनादिपाकव्यवस्थां करोति का ? पिता - न काऽपि करोति । नाऽयं किमपि पचति । भामती - पुनरयं किं खादति ? पिता - अयमङ्करितमन्नं कन्दमूलफलानि च भक्षयति । तदपि यदाकदाऽयं खादति, न त
तु प्रतिदिनम् ।
४६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org