________________
कनकश्रीः कथितवती, 'भद्र ! मैवं संभ्रमं कुरु । धन्योऽसि त्वं यतस्तव गृहे मम भगिन्यौ सपुत्रे निवसतः, ये महानरवरेन्द्रपत्न्यौ स्तः ।' एतावता कुमारोऽन्तः प्रविश्य मातुः ।
पार्वे गत्वा पादवन्दनादि च कृत्वा सर्वं घटितं कथयति स्म । तथा पृच्छति स्माऽपि, / * 'मातः ! अत्रत्यो नृपतिः किं भवत्या भगिनीपतिः ?' ।
'आम् पुत्र ! किन्तु लज्जयाऽवाभ्यामेतावन्तं कालं न प्रकटितमेतत् । साम्प्रतं तु No व त्वया प्रकटितमतः कथय किं कुर्याम ?' मात्रोक्तम् । अनेन भणितं, 'द्वारे कनकश्रीदेवी
भवत्योरानयनार्थं समागताऽस्ति । एतच्छ्रुत्वा द्वे अपि झटिति बहिनिःसृते । ते दृष्ट्वा च ,
कनकश्रीरपि करिण्या उत्तीर्य ससम्भ्रमं तयो कण्ठे विलग्योच्चै रोदिति स्म, विलपति च, हा 'हा भगिन्यौ ! कथं युवयोरीदृशी दशा जाता ? तथाऽत्राऽऽगत्याऽपि किमर्थं मे न VE कथितम् ? अथवा महतां प्रकृतिरेवैषा, तत्र किं कथयितव्यम् ?। युष्मदवस्थां दृष्ट्वाऽपि
मे हृदयं यन्न विदीर्यते तन्नूनं वज्रशिलया निर्मितं तत् । अथवा किं बहुना परिदेवितेन ? आरोहन्तु सर्वेऽपि करेणुं यथा राजप्रासादे व्रजामः ।'
तदा ते द्वे अपि श्रेष्ठिनं क्षमयतः । श्रेष्ठी अपि, ‘मा मा स्वामिन्यौ ! एवं भणताम् । । मयैवाऽर्थलुब्धेन पापेन भवत्योरवज्ञा कृता कर्म च मद्गृहे कारितम् । अतः कृपया मामेव क्षाम्यताम् ।'
ततः सर्वेऽपि सोत्सवं राजभवनं प्राप्ताः । अथ तिसृणामपि भगिनीनां समागमे यत्सौख्यं जातं तत्तु ता एव जानन्ति अथवा भगवान् जिनो जानाति ।
ततो राज्ञा तेषां निवासार्थं प्रवरस्तुङ्गश्चैकः प्रासादो विरचय्याऽपितः । सर्वाऽपि च । सामग्री प्रेषिता । ततः कुमारं भणितवान् राजा, 'वत्स ! त्वमपि किञ्चिद् जीवनं गृहाण ।' तेनोक्तं, 'न देव ! नाऽहं किञ्चिद् गृह्णामि । किन्तु भवतः सेवामेवमेव करिष्ये । भवता स्वयमेव सदा विसृष्टव्योऽहम् ।' राज्ञाऽपि तत् प्रतिपन्नम् । एवं च सेवां कुर्वतस्तस्य बहूनि र दिनानि व्यतीतानि । नृपतिस्तु धान्यादिभिः सामग्रीभिस्तद्नेहं सदाऽक्षुण्णं करोति स्म ।।
अथैकदा राज्ञा कथमपि प्रमादवशात् स न विसृष्टः । रात्रौ च जातायां स निजवासगृहे प्रसुप्तः । नैका यामिकास्तत्परितस्तद्रक्षार्थं समुपतिष्ठन्ति स्म । कुमारोऽपि द्वार र स एव करालकरवालव्यापृतकराग्रोऽप्रमत्तस्तिष्ठति स्म । निशीथो जातः । सहसा कुतश्चित् ।
कस्याश्चित् स्त्रियोऽतिकरुणेन रुदनशब्देन विनिद्रो राजाऽचिन्तयत्, 'का सा नारी स्यात् ? "
म
४४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org