________________
तानि सर्वाणि कुमारेण निःशङ्कितानि कृतानि ।
अथाऽन्यदा राज्ञोपाध्यायायाऽऽदिष्टं, 'कुमारान् गृहीत्वाऽऽगच्छतु येन परीक्षां करोमि ।' म । तद् ज्ञात्वा राजपुत्रैर्वत्सराज उक्तः, 'भ्रातः ! त्वमप्यस्माभिः सह तातपार्वे आगच्छ ।' ततो
निजतुल्यान्येवाऽऽभरणवेषादीनि तस्मै परिधाप्य सर्वेऽपि सोपाध्यायं राजास्थानं प्राप्ताः । र र राजानं च प्रणम्य दत्तासनेषु निविष्टाः । एतावता वत्सराजकुमारं दृष्ट्वा राज्ञा स्वपुत्राः पृष्टाः, - 'कोऽयं कुमारः ?' इति । तैरुक्तम्, 'अयमस्माकं भ्रातृतुल्यः' इति । तदा राज्ञोपाध्यायः
पृष्टस्तत्स्वरूपम् । तेनोक्तं, 'देव ! न जानाम्यस्य पित्रादेः स्वरूपं, किन्तु विज्ञानेन त्वेतत्तुल्यो न कोऽपि विद्यते ।' राज्ञोदितं, 'किं स्वच्छात्रस्याऽपि कुलादि न जानाति भवान् ?' तदा
कलाचार्येणाऽऽदित आरभ्य सर्वमपि कथितम् । राज्ञाऽपि चिन्तितं यत् 'कोऽपि राजसुत: 16 ८ स्यात्' इति ।
ततः सर्वेऽपि कुमारा निजविद्या दर्शयन्ति स्म । राजाऽपि हृष्टमनसाऽवलोकयति Mod म स्म । तेषां पर्यवसाने राज्ञा भणितोऽसावपि वत्सराजो निजविज्ञानं सविशेषतया दर्शितवान् । ।
एतेन सहर्षरोमाञ्चकण्टकितवपू राजा तत्स्वरूपं पृष्टवान् । तेनाऽपि निःशेषमपि स्ववृत्तमुक्तम् । एतच्छ्रुत्वा राज्ञोऽग्रमहिषी कनकश्रीः पृष्टवती, 'वत्स ! धारिणीदेवी विमला चेति द्वे अपि मम भगिन्यौ स्तः । किं मम द्वे अपि भगिन्यौ इह नगरे आगते ?' | कुमारेणोक्तम् - ''आम्' इति ।
___ तदा कनकश्री राजानं विज्ञपयति स्म - 'देव ! यदि भवदाज्ञा स्यात् तदाऽहं र 9 भगिन्योर्दर्शनं कुर्याम् ।'
राज्ञोक्तं - 'सुतरां देवि ! त्वं कुमारेण सह द्वे अपि निजभगिन्यौ राजप्रासादे एव समानय, यतस्ते तत्र दुःखेन तिष्ठतः ।' एतेन हर्षनिर्भराङ्गी कनकश्रीः प्रवरकरिण्यारूढा * बहुपरिवारसहिता च प्रस्थाय कुमारेण सह श्रेष्ठिगृहद्वारं प्राप्ता ।
श्रेष्ठी तु तज्ज्ञात्वा सहसा सम्भ्रान्तोऽघु गृहीत्वा सम्मुखमायातः, भणितवांश्च- 'जय V जय स्वामिनि ! महादेवि !, आदिशतु मां भृत्यं, किं करोमि भवत्या ईप्सितम् ? अद्य तु 'मम गृहाङ्गणं पवित्रं जातं, कामधेनूरद्य प्राप्ता मे गृहे, अद्याऽहं कृतार्थो जातो मे जीवितं
च सफलं जातम् ।'
CB
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org