SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ जननीशब्दानुकरणेन रोदनं कुरुतः ।' इति विचिन्त्य च तूष्णीक एव तत्रोपविष्टः । अत्रान्तरे - * नाशिततमोरिपुसमुदय आदित्यः कुमारस्योदयमिव सूचयन्नुद्गतः । एतद् दृष्ट्वा निर्वेदं का ' प्राप्तवत्यौ खेचर्यावपि स्वस्थानं गतवत्यौ । इतः कुमारोऽपि कुञ्चिकाविवरेण सूर्यकरानन्तः प्रविष्टान् दृष्ट्वा हृष्टो झटिति देवकुलानिःसृत्य कञ्चकं चन्दनद्रुमकोटरे स्थापयति स्म, अन्यत्र च स्थापितं चन्दनकाष्ठबन्धं गृहीत्वा ka कुतश्चिद् वृक्षादपरमपि काष्ठखण्डं छिनत्ति स्म । ततः सर्वमपि गृहीत्वा नगरी प्रति प्रस्थितो यावद् द्वारसमीपे आगतस्तावत् चन्दनस्य परिमलः सर्वत्र प्रसरति स्म । सर्वे चिन्तयति स्म यत् 'कुतोऽयं चन्दनगन्धः समायाति ?' इति । अनेन तु द्वारस्थिताय पुरुषाय स R इतरवृक्षकाष्ठखण्डोऽर्पितोऽतोऽयमिन्धनवाही' ति कृत्वा तेनाऽपि प्रवेशितो नगरमध्ये । स तु - शीघ्रशीघ्रं गृहं प्राप्य सर्वमपि तदेकस्मिन् कोणे स्थापयित्वा खण्डमेकं मातुःस्वसुः करेऽर्पितवान्, उक्तवांश्च, 'अम्बे ! एनं गन्धिकहट्टे विक्रीयाऽऽगच्छ, बहु मूल्यं प्राप्स्यते ।' साऽपि तं खण्डं विशिष्टमूल्येन विक्रीयाऽऽगता, प्राप्तं द्रव्यं कुमारस्य दर्शयति । तेनोक्तं, V 'अम्ब, इदानी गृहकर्म न कर्तव्यम् । अनेन धनेन श्रेष्ठिने भाटकं दातव्यं, पूर्णे च धनेऽन्यः । खण्डो विक्रेतव्यः । अहं पुनः स्वेच्छया सर्वमपि दिवसं क्रीडित्वा रात्रिं भवत्पार्वे यापयिष्यामि ।' ____ ततः कुमारस्तेषां शस्त्रविद्याभ्यासिनां राजकुमाराणां पार्वे गतः । तेऽपि कुमारं दृष्ट्वाऽत्यन्तं हृष्टा जाताः पृष्टवन्तश्च, 'भ्रातः ! ह्यो नाऽऽगतस्त्वं तत्र किं कारणम् ?' अनेनोक्तं, 'शरीरे किञ्चिदपटुत्वमासीदतो नाऽऽगतोऽहम् ।' ____ 'त्वदनागमनेनाऽस्माकं मनस्यधैर्य सञ्जातं, किन्तु तव गृहं कुत्रेति न जानन्तो वयं । कथं त्वदुदन्तं ज्ञातुं शक्नुयाम ?' राजपुत्रा उक्तवन्तः । तदोपाध्यायोऽपि कथयति स्म, 'वत्स ! तव देश-कुल-जननी-जनकादिस्वरूपं " कथय येन वयमपि जानीयाम !' । कुमारोऽवदत्, 'तात ! कृपया साम्प्रतमेतत् कथयितुं मा मामाज्ञापयतु, यथाप्रस्तावं पुनः सर्वमपि भवते कथयिष्ये।' एतन्निशम्य सर्वेऽपि शान्तजिज्ञासाः o सञ्जाताः । तस्मै चाऽऽत्मसममेव भोजन-वस्त्रादिकं ददति स्म । सहैव च सर्वेऽपि । सशस्त्राभ्यासादि कुर्वन्ति स्म । एवं च कतिपयदिनेष्वेव कलाचार्यस्याऽपि यानि शङ्कास्थानान्यासन् Jain Education International ४२ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy