________________
age disarjade
भावोल्लासेन साग्रहं भोजनं कारितम् । तेषामेतादृशीं भक्तिं दृष्ट्वा प्रसन्नचित्तास्ते सेवका या अपि 'एतादृशी भक्तिर्न कुत्रचिदपि दृष्टा तथाऽस्मद्गृहे एव भोजनं कृतमित्यनुभूतम्' । र एवमूचुः । सर्वे परममुदमनु-भूतवन्तः।
- बन्धो ! एतादृशा आह्लादकारिणोऽनुभवास्तु ग्रामे ग्रामे संजाताः । तान् सर्वान् तु जोन पोक कथं लिखेयम् ? एतादृश एवाऽन्योऽपि एकोऽनुभवो जातः । प्रदेशेऽस्मिन्नेव कश्चन -
ग्रामोऽस्ति । तत्रत्याः सर्वेऽपि सत्सङ्गिनः सन्ति । न कदाचिदपि ते केषाञ्चिदप्यवर्णवाद र को निन्दां च कुर्वन्ति । न केवलं वृद्धा एव किन्तु युवानो युवतयोऽपि यदा यदा संमीलन्ति, FM तदा तदा ते भगवतां कथाः साहित्यचर्चामीशभजनादिकं चैव कुर्वन्ति । मया यदा श्रुतं
र तदाऽहमपि न स्वीकृतवान्, किन्तु पश्चाद् मया ज्ञातं यद्, एतद् यथार्थं सत्यमस्ति । Po, अद्याऽप्येतादृशा जना विद्यन्तेऽस्मिन् सौराष्ट्रदेशे ।
यदैतादृशा अनुभवा जायन्ते तस्मिन् काले य आनन्द उत्पद्यते स अनिर्वचनीयोऽस्ति । किन कोटिरूप्यकव्ययेन रचिते सप्ततलप्रासादभवने नवनीतसममृदुकार्पासरचिते तल्पे शयने कृते
सति तथा पञ्चतारकोपाहारगृहे चाईनीस्-पञ्जाबीभोजने कृते सति यत् सुखं न प्राप्यते तत्र र सुखं शून्यगृहे उच्चावचभुवि शयनद्वारेण तथाऽपूपादिशुद्धसात्त्विकभोजनेन च प्राप्यतेऽस्माभिः । ।
मिष्टान्नभोजनेन या तृप्तिर्न भवति सा तृप्तिरत्र भवति । यतोऽत्रैतेषामातिथ्ये हृदयनिर्मलवात्सल्यं । देहशुद्धचैतन्योर्जा मनोमाधुर्यं च समाविष्टं भवति । तत एव शुष्कोऽपूपोऽप्यमृतसममधुरोऽनुभूयते ।
बन्धो ! एषैवाऽत्रत्यानां संस्कारिताऽस्ति । एतादृशाः संस्कारा आनुवंशिकरूपेणैवाऽऽगच्छन्ति । शिक्षिता धनिकाः प्रतिष्ठिताश्चैव संस्कारिणः स्युरिति न मान्यं - र कदाचिदपि। श्रीमत्ता महत्ता च संस्कारिताया न प्रमाणपत्रं किन्तु नीतिमत्ता सदाचारो FO हृदयौदार्यं चैवाऽस्ति । सत्सु धनेष्वपि धनिका प्रतिष्ठिता जनाः संस्कारदरिद्रा सन्ति । तेषां के बाह्यव्यवहारे केवलमौपचारिकता कृत्रिमता चैव दृश्यते । अत्रत्या जना ग्रामीणा अशिक्षिताश्च
सन्ति, किन्तु संस्कारैस्तु धनिकाः सन्ति । अत एव तेषामातिथ्यं मनसि प्रसन्नतां शान्ति तृप्ति । " च जनयति।
बन्धो ! अत्रत्यानां जनानां मन:तृप्तिकरं सहजमातिथ्यमनुभूय मे मनस्यतीतकालस्य १. कविः दुलाभाया 'कागः'
( P
सरसो
२६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org