SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ asics स्मरणं जागृतमभूत् । तदैका पङ्क्तिः स्मृतिपथमागता - "हे भगवन् ! सौराष्ट्रप्रदेशे कदाचिदतिथीभूयाऽऽगच्छ, तदा स्वर्गमपि विस्मारयिष्यामि " । एषा पङ्क्ति चरितार्था जाता । बन्धो ! अस्मिन् देशेऽद्याऽप्येतादृशा बहवो जनाः सन्ति, ये करुणा-प्रेम- नीतिमत्ता^ संवेदनादीनां साक्षाद् मूर्तयः सन्ति । तेऽद्याऽप्यपेक्षां विना केवलं परोपकारबुद्ध्यैव स्वजीवनं गमयन्ति । तत एव यावदेकोऽप्येतादृशो जनोऽस्यां भुवि विद्यते तावदेषाऽऽर्यसंस्कृति`रखण्डाऽभग्ना जागृता च स्थास्यत्येवेति निश्चितमस्ति । अन्ते, किं बहुना ? यथा कागमहोदयेन कथितं तथाऽहमपि त्वां निमन्त्रयामि यत्, त्वमेकदा सौराष्ट्र प्रदेशेऽस्मिन् आगत्याऽत्रत्यानामातिथ्यमनुभव । तदैव ज्ञास्यते ' किं नाम सौराष्ट्रस्याऽऽतिथ्यम्' इति शम् । Jain Education International प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापखअं तं विद्या-न्मुतसन्धिनिबन्धनम् ॥ (आचाराङ्गटीका) २७ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy