________________
asics
स्मरणं जागृतमभूत् । तदैका पङ्क्तिः स्मृतिपथमागता - "हे भगवन् ! सौराष्ट्रप्रदेशे कदाचिदतिथीभूयाऽऽगच्छ, तदा स्वर्गमपि विस्मारयिष्यामि " । एषा पङ्क्ति चरितार्था
जाता ।
बन्धो ! अस्मिन् देशेऽद्याऽप्येतादृशा बहवो जनाः सन्ति, ये करुणा-प्रेम- नीतिमत्ता^ संवेदनादीनां साक्षाद् मूर्तयः सन्ति । तेऽद्याऽप्यपेक्षां विना केवलं परोपकारबुद्ध्यैव स्वजीवनं गमयन्ति । तत एव यावदेकोऽप्येतादृशो जनोऽस्यां भुवि विद्यते तावदेषाऽऽर्यसंस्कृति`रखण्डाऽभग्ना जागृता च स्थास्यत्येवेति निश्चितमस्ति ।
अन्ते, किं बहुना ? यथा कागमहोदयेन कथितं तथाऽहमपि त्वां निमन्त्रयामि यत्, त्वमेकदा सौराष्ट्र प्रदेशेऽस्मिन् आगत्याऽत्रत्यानामातिथ्यमनुभव । तदैव ज्ञास्यते ' किं नाम सौराष्ट्रस्याऽऽतिथ्यम्' इति शम् ।
Jain Education International
प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापखअं तं विद्या-न्मुतसन्धिनिबन्धनम् ॥
(आचाराङ्गटीका)
२७
For Private & Personal Use Only
www.jainelibrary.org