SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कथयतु भवान्' । साम्प्रतं तु स अत्राऽऽगमनार्थं प्रायशो निर्गतः स्यात् । अतः तन्न शक्यमस्ति । तथाऽपि सायाह्ने भवतो वेश्मन एवाऽऽहारादिकं ग्रहीष्याम इत्युक्तं मया । __खिन्नमनसा 'अस्तु' इत्युक्त्वा स उवाच- प्रभो ! वयं षष्टिवर्षेभ्यः सर्वेषामपि साधुजनानां भक्तिं कुर्मः । ये केचित् कियन्तोऽपि साधव आगताः स्युः, तेषां सर्वेषांक र यथाशक्ति सेवां कुर्मः । किन्तु दुर्भाग्यमद्य यद्, अस्माकमतिथीनामातिथ्यमन्यः करोति । , अस्तु, तथाऽप्येकाऽस्माकं विज्ञप्तिरस्ति-इतः परमन्येभ्यः सर्वेभ्यः साधुभ्यः कथनीयं यद्, टोकरालाग्रामो गन्तव्यः, तत्र च सर्वाऽपि व्यवस्थाऽस्तीति । - गच्छतः तस्य शुद्धभावनां पुनः पुनः अनुमोदयामः स्म वयं सर्वे । तदा पूज्यगुरुभगवन्त र ऊचुः-नैष जनो जैनः, किन्तु ठक्कुरजातीयोऽस्ति । तथाऽपि तस्य भावना त्वतीव निर्मलाऽस्ति । " एतादृशा हि भाविकजना निर्मलभावनयैव बोधिं प्राप्स्यन्ति तथा संसारमपि तरिष्यन्ति । र कोटीरूप्यकाणां दानं दत्तवन्तः श्रेष्ठिनः तथाऽस्मादृशाः साधवोऽपि पदप्रतिष्ठादिमोहपाशबद्धाः कथं निस्तरिष्यामः तन्न जानीमहे । एते त्वस्माकमुपरि दृढविश्वासं परमश्रद्धां च विधाय पूजयन्ति, तेन ते तरिष्यन्ति । अत्राऽस्माभिरेव चिन्तयितव्यं यत् "किं वयं पूजार्हाः स्मो को न वे"ति । तथेत्युक्त्वा वयं स्वकार्ये निमग्ना जाताः । सायाह्नो जातः । “आहारादिकं गृहीत्वाऽस्मान् लाभान्वितान् करोतु" इति विज्ञप्ति कृतवान् स ठक्कुरः । मुनिश्रीकल्याणकीर्तिविजय आहारग्रहणार्थं गतवान् । तेन । ठक्कुरेणाऽत्याग्रहेण शुद्धभावनया हृदयनिर्मलप्रेमामृतेन च सिञ्चिता अपूपा दत्ताः । अस्माभिरपि प्रसन्नतया ते भक्षिताः । तस्मिन् काले देहस्य प्रतिरोम माधुर्यं प्रसृतम् । चित्ते परमतृप्तिरपि । - - - संजाता। बन्धो ! “निर्मलहृदयोद्भूता यथार्था भक्तिः फलत्येव" इत्युक्त्यनुरूपं तदैव । " स्थानकवासिसम्प्रदायस्य दशाऽन्ये साधवोऽप्यागताः । तथाऽपि तेन ठक्कुरेण "इदानीं - सूर्यास्तवेला वर्तते, एतेषां सर्वेषां कृते कथमाहारादिकं संपन्नं भविष्यती" ति न केऽपि .. विकल्पाः कृताः । हसद्वदनेन हर्षोल्लासेन चाऽऽहारादिना सादरं तेषां भक्तिः कृता । न केवलं " - साधुजनानामेव किन्तु वन्दनार्थमागतानां सर्वेषां जनानां तथाऽस्मत्सेवकानामपि तथैव २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy