________________
श्रवणभक्तिः परीक्षितः, कीर्तनभक्तिर्नारदस्य, स्मरणभक्तिः प्रह्लादस्य, पादसेवनभक्तिर्लक्ष्म्याः, अर्चनभक्ति: पृथो:, वन्दनभक्तिरक्रूरस्य, दास्यभक्तिर्हनुमतः, सख्यभक्तिरर्जुनस्य, आत्मनिवेदनं बलेश्च ।
प्रथमः
व्यसनी
प्रथमः
व्यसनी
Jain Education International
-
-
-
श्रवणं कीर्तनं विष्णोः, स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं, सख्यमात्मनिवेदनम् ॥
-
सर्वदा सर्वभावेन, भजनीयो व्रजाधिपः ।
स्वस्याऽयमेव धर्मो हि नाऽन्यः क्वापि कदाचन ॥
द्वे मित्रे आस्ताम् । तयोरेकं मदिराव्यसनी आसीत् ।
अधुना कफप्रकोपः सञ्जातः ।
वल्लभाचार्यः ।
का चिन्ताऽस्मिन् विषये । मदिरां पिब, शीघ्रमेव कफप्रकोपो गमिष्यति ।
निश्चयेन वा ?
मम कृषियोग्या भूमिरपि गतवती तर्हि का कथा तव
कफप्रकोपस्य ?
डॉ. महेश्वर: द्विवेदी
२१
For Private & Personal Use Only
www.jainelibrary.org