SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रवणभक्तिः परीक्षितः, कीर्तनभक्तिर्नारदस्य, स्मरणभक्तिः प्रह्लादस्य, पादसेवनभक्तिर्लक्ष्म्याः, अर्चनभक्ति: पृथो:, वन्दनभक्तिरक्रूरस्य, दास्यभक्तिर्हनुमतः, सख्यभक्तिरर्जुनस्य, आत्मनिवेदनं बलेश्च । प्रथमः व्यसनी प्रथमः व्यसनी Jain Education International - - - श्रवणं कीर्तनं विष्णोः, स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं, सख्यमात्मनिवेदनम् ॥ - सर्वदा सर्वभावेन, भजनीयो व्रजाधिपः । स्वस्याऽयमेव धर्मो हि नाऽन्यः क्वापि कदाचन ॥ द्वे मित्रे आस्ताम् । तयोरेकं मदिराव्यसनी आसीत् । अधुना कफप्रकोपः सञ्जातः । वल्लभाचार्यः । का चिन्ताऽस्मिन् विषये । मदिरां पिब, शीघ्रमेव कफप्रकोपो गमिष्यति । निश्चयेन वा ? मम कृषियोग्या भूमिरपि गतवती तर्हि का कथा तव कफप्रकोपस्य ? डॉ. महेश्वर: द्विवेदी २१ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy