________________
आस्वाद:
.
स्वादः
भक्तिः
।
डॉ. महेश्वरः द्विवेदी
जीवितं नाम सुखदुःखयोः, गुणदोषयोः, सत्कर्मविकर्मणोः, सुविचारकुविचाराद्यो..S ईन्द्वयोः संयोग एव । ईश्वरप्राप्तिरेव परमं लक्ष्यं जीवनस्य । अनेके मार्गाः सन्तीश्वरप्राप्त्यै; 2. तत्र कः श्रेष्ठः ? इत्यत्र
मोक्षसाधनसामग्रयां भक्तिरेव गरीयसी । सर्वेषां भक्तिरेव श्रेष्ठतमा ।
भक्तेः प्रथमं सोपानं ज्ञानम् । किमत्र ज्ञानं नाम ? ज्ञानं नाम विवेकः । किमकर्म ? * किं विकर्म ? किं कर्म ? - तस्य विवेक एव ज्ञानम् ।।
धर्मशास्त्रे, नीतिशास्त्रे वोपदिष्टम् - अहिंसा-सत्य-दया-करुणा-परोपकारादीनामाचरणं कर्म । तद्विरुद्धम् - धर्मशास्त्रनिषिद्धानामसत्य-हिंसा-द्वेष-काम-क्रोधादीनामाचरणं 15 विकर्म । कर्माभावोऽकर्मेति ।
भक्तेः द्वितीयं सोपानं वैराग्यम् । किं वैराग्यमत्र ? निषिद्धकर्मणां त्याग एव वैराग्यम् । वैराग्ये सत्कर्मणां त्यागो नैव करणीयः । तेषां त्वाचरणमेव कर्तव्यं भवति । 15 शास्त्रविरुद्धकर्मणां त्यागः करणीयः । तस्यैव त्यागो "वैराग्यम्" कथ्यते ।
___ भक्तिर्नाम शनैः शनैरीश्वराभिमुखं गमनम् । प्रथमं ज्ञानेन सत्कर्मणां विकर्मणां च * सम्यग् बोधं कृत्वा शनैः शनैरभ्यासेन मनः संयम्य विकर्मणां त्यागः करणीयः । यथैव विकर्मणां त्यागो भविष्यति तथैव सत्कर्मणामाविष्कारो भविष्यति । कारणं यत् -
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
शनैः शनैः सत्कर्मणि जीवनस्य समर्पणं भविष्यति, आत्मनिवेदनं भविष्यति -* 15 एषा चरमावस्था भक्त्याः । नव सोपानान्यस्या भक्त्याः , श्रवणादात्मनिवेदनपर्यन्तम् । S यथोक्तं श्रीमद्भागवते
Jain Education International
२० For Private & Personal Use Only
www.jainelibrary.org