________________
।
ये भुञ्जन्ते ते स्वास्थ्यहानिं लभन्ते । लोलुपो जनो भक्ष्याभक्ष्यस्य पेयापेयस्य च विवेकं कर्तुं न शक्नोति । तेन च तस्य स्वास्थ्येन सह सत्त्वमपि नष्टं भवति । अस्माकं साधूनां मध्ये एका उक्तिः प्रचलिताऽस्ति - ‘अन्नं परकीयं न तूदरम्' इति । अतो यत् स्वकीयं 6
तत् प्रयत्नेन रक्षणीयम् । १८. अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् - धर्मार्थकामलक्षणान् त्रीनपि वर्गान्
साधयेत् किन्तु त्रयाणामपि मध्येऽन्योन्यं कोऽपि केनाऽपि बाधितो यथा न स्यात्तथा
साधयेत् । एवं साधिता एवैते सुखाय जायन्ते । १९. यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् - अभ्यागतानां साधूनां दीनानां च
यथाशक्ति प्रतिपत्तिं कुर्यात् । ‘अतिथिदेवो भव' - एषाऽस्माकमार्यपरम्पराऽस्ति ।
अतिथीनां कृते कदापि ह्यार्यजनस्य गृहं पिहितं नैव भवति । २०. सदाऽनभिनिविष्टश्च - सदैवाऽऽग्रहरहितेन भवितव्यम् । आग्रही कदापि सत्यं ज्ञातुं
प्राप्तुं वा न शक्नोति । औदार्याभावे ह्यभिनिवेशः समुद्भवति । अभिनिवेशादुक्तं सत्यमपि समाजे मान्यं न भवति । अतः सत्यपक्षपातिना सत्पक्षपातिना च
जनेनाऽभिनिवेशादात्मा प्रयत्नेन रक्षणीयः । २१. पक्षपाती गुणेषु च - गुणेष्वेव पक्षपातो विधेयः, गुणदृष्टिना वा भाव्यम् । सतां
गुणानां सङ्कीर्तनेन स्वयमपि गुणी सम्पद्यते नरः । गुणानुरागो हृदयस्य सारल्यं विना न संभवति । "गुणी च गुणरागी च, सरलो विरलो जनः" । सरलतां विना च
धर्मोऽपि सिद्धो न भवति । २२. अदेशकालयोश्चर्यां त्यजन् - देशकालाननुरूपं किमपि कार्यं नैव कुर्यात् । यत्र देशे टा __यस्मिश्च काले यदपि विरुद्धं तत्करणं न कदापि यशसे भवति । प्रत्युताऽऽपदेऽयशसे |
वा भवति । अतो देशकालानुरूपामेव चर्यां कुर्यात् । २३. जानन् बलाबलम् - स्वीयं बलाबलं विचार्यैव कुत्रचिदपि प्रवर्तेत । शक्तिमतिक्रम्य नि
साहसं नैव कुर्यात् । अन्यथा पश्चात्तापो भवति । २४. व्रतस्थज्ञानवृद्धानां पूजकः - व्रतस्थानां ज्ञानवृद्धानां च जनानां पूजन-सेवां कुर्यात् ।
तेषां प्रत्यादरेण वर्तितव्यम् । व्रतस्थानामादरेण सेवया च स्वकीयेऽपि जीवने व्रतप्राप्तिः
9
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org