________________
सुलभा भवति, स्वयमपि व्रतानामनुष्ठाने शक्तो भवति । ज्ञानवृद्धानां च पूजया ज्ञानार्जनं सुकरं भवति ।
२५. पोष्यपोषकः - मातृ-पितृ - भ्रातृ-भगिनी - भर्ता - पुत्र-पुत्र्यादिकुटुम्बं पोष्यं कथ्यते । तेषां सुखं यथा स्यात्तथा पोषणं कुर्यात् । तेषां सुख-दुःखादिविषये सावधानं प्रवर्तेत । कर्तव्यपालनं हि प्रथमो धर्मः ।
२६. दीर्घदर्शी - यत्किमपि कार्यं पूर्वापरपरिणामं विचार्यैव कुर्यात् । अविचारितमेव कृतं कार्यं खेदाय क्लेशाय च जायते । आयतिहितविचारणं हि दीर्घदर्शित्वं नाम । २७. विशेषज्ञः कदा किं करणीयमकरणीयं वा, कथं प्रवर्तितव्यम्, किं वक्तव्यम्, इत्यादिकं यः सम्यगभिजानाति तथैव च व्यवहरति स विशेषज्ञः । विशेषज्ञो हि जनोऽभिप्रेतं प्राप्तुं शक्नोति । विशेषज्ञस्यैवाऽभिप्रायः सर्वत्र सर्वैश्च ग्राह्यो भवति । २८. कृतज्ञ: परकृतोपकारान् कदाऽपि न विस्मरेत् । कृतज्ञो हि जनः सर्वत्र प्रीतिभाजनमादरपात्रं च भवति । स्वल्पस्याऽपि परकृतस्य विस्मरणं जनमयोग्यं प्रस्थापयति । व्यवहारेऽप्ययोग्यो धर्मे तु सुतरामयोग्य एव जायते ।
२९. लोकवल्लभः - प्रतिष्ठितजनेषु शिष्टजनेषु च मध्ये स वल्लभः स्यात् । एतच्च वल्लभत्वं नं चाटुवचनैः प्राप्तं स्यात् किन्तु स्वकीयसहजविनयादिगुणैः प्राप्तं स्यात् । एतादृशं वल्लभत्वं हि चिरस्थायिनं हिताय च भवति ।
-
३०. सलज्ज:
सर्वदा लज्जालुना भाव्यम् । न कदापि मर्यादामतिक्रम्य प्रवर्तेत । यो लज्जालुर्भवति स लज्जास्पदो न भवति । यो लज्जां मुक्त्वा प्रवर्तते सोऽन्यत् किमपि प्राप्नुयात् किन्त्वात्मगौरवं स नैव प्राप्नोति ।
I
३२. सौम्यः
-
Jain Education International
३१. सदयः - दयालुः स स्यात् । प्राणिमात्रं प्रति तस्य हृदये दया प्रवहेत् । कमपि दीनं दुःखिनं पीडितं वा दृष्ट्वा तस्य हृदयं द्रवेदेव । दया किल धर्मस्य मूलमुक्तमस्ति । यत्र दया नास्ति तत्र धर्मोऽपि नाऽवतिष्ठते । उक्तं च
-
-
दयानद्या महातीरे, सर्वे धर्मास्तृणाङ्कुराः ।
तस्यां शोषमुपेतांया, कियन्नन्दन्ति ते चिरम् ॥ इति ।
आकृत्या स्वभावेन च स शान्तो गम्भीरश्च स्यात् । तद्दर्शनेनाऽप्यकारणं
१६
For Private & Personal Use Only
OOOOOOOO
OOOOOOOOOO
www.jainelibrary.org