________________
- आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम् के
आचार्य डॉ. रामकिशोर मिश्रः
२९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत)
उत्तरप्रदेश:
छन्दोदृष्ट्या छन्दोऽनुशासनमेका महत्त्वपूर्णरचना विद्यते । अत्र संस्कृतप्राकृताऽपभ्रंशसाहित्यिकच्छन्दोनिरूपणम् । अस्य रचयिताऽऽचार्यहेमचन्द्रसूरिरस्ति । अस्य जन्म 6 गुर्जरप्रदेशे धंधुकानगरे शरयुगचन्द्रेश्वराऽङ्किते ११४५ वैक्रमाब्दे कार्तिक्यां रात्रौ बभूव। अस्य बाल्यनाम चाङ्गदेव आसीत्, यः सूरिपदं प्राप्य हेमचन्द्रनाम्ना विख्यातः । अयं
पूर्णतलगच्छीयदेवचन्द्रसूरिशिष्योऽणहिलपुरपत्तनस्य नृपतिसिद्धराजजयसिंहसभाप्रमुखोप का विद्वान्महाराजकुमारपालस्य च धर्मगुरुरासीत् ।। अस्य पिता चाचिगो माता च का पाहिणीनामिकाऽऽसीत् ।२ । को मेरुतुङ्गकृतप्रबन्धचिन्तामणौ देवचन्द्राचार्येण स्तम्भतीर्थस्य पार्श्वनाथचैत्यालये -
समुद्रबाणभूचन्द्राऽङ्किते ११५४ विक्रमाब्दे माघशुक्लचतुर्दश्यां शनिवासरे चाङ्गदेवस्य दीक्षानाम सोमचन्द्रः कृतः प्राप्यते, परमन्यत्राऽस्य दीक्षासंवत् खव्रतरुद्राङ्कितो११५०
ऽस्ति । परं रसदोषरुद्राङ्किते ११६६ विक्रमसंवदि सोमचन्द्रेण सूरिपदं प्राप्य हेमसमकान्त्या कर CON चन्द्रसमाह्लादकतया च हेमचन्द्रसंज्ञाऽधिगता ।' विधुवसुरुद्रसंवदि ११८१ सिद्धराज-10
जयसिंहसभायामस्य हेमचन्द्रसूरिनाम्ना परिचयो लब्धः ।५ जयसिंहशासने हेमचन्द्रसूरिणार ग्रहनिधिरुद्राऽङ्कित ११९९ विक्रमसंवत्पूर्वं शब्दानुशासन-नाममाले द्वे रचने कृते । SR.१. डॉ. नेमिचन्द्रशास्त्री, आचार्यहेमचन्द्र और उनका शब्दानुशासन, पृ. ९ २. चन्द्रदेवसूरिकृते प्रभावकचरिते हेमचन्द्रसूरिः, ११-१२ श्लोकौ ।
प्रभावकचरितम्, २७-४५ पद्यानि ।
आचार्य हेमचन्द्र और उनका शब्दानुशासन, पृष्ठ - १३, १४ । ५. ह.दा.वेलणकरः, जयदामन्, परिचयः, पृ. ४६ । ६. ह.दा.वेलणकरः, जयदामन, परिचयः, पृ. ४६ ।
അഭി
U.
LSO
.
७८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org