SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ र ल नाऽऽसीत् कोऽपि भेदः । सम्प्रतिकाले त्वशक्यमेतत् । श्रीमतां शालायां दीनजनानां कृते प्रवेश एवाऽशक्यः । अत्यन्तं दुःखदायकमिदम् । यदा कोऽपि श्रेष्ठो गुरुजनो मिलति तदा मानवस्य जीवने आमूलं परिवर्तनमायाति । जीवनं धन्यं भवति । अधुना गुरोः शिष्यस्य च - उभयोरपि पक्षयोदिने दिने न्यूनतां दृश्यते । प्राचीना इव 3. गुरवो यथा न विद्यन्ते तथा प्राचीना इव शिष्या अपि न दृश्यन्ते । अधुना गुरुशिष्यसम्बन्धः । समयेऽर्थप्राप्तौ च बद्धो जातः । अनया स्थित्या मानवजीवने तथैव शिक्षणजगति महती हानिः सञ्जाता । अद्यतनशिक्षणतो मानवमूल्यानां हासो जातः । दया, करुणा, प्रेम, परोपकारः, सत्यम्- इत्यादयः शनैः शनै: न्यूनीभवन्ति । चिन्ताया विषयोऽयम् । यदा एतानि मानवमूल्यानि का मानवजीवने प्रस्थापितानि भविष्यन्ति तदैव शिक्षणं सार्थकं भविष्यति । तदर्थं च गुरुशिष्ययोर्मध्ये Com पितापुत्रतुल्य उदात्तः सम्बन्धः पुनः स्थापनीयोऽस्ति । B.A.M.S., M.A. (संस्कृत) नंदपुरम गुरखो बहवः सन्ति शिष्यवित्तापहारकाः । दुर्लभः स गुरुलॊके शिष्यचित्तापहारकः ॥ Jain Education International ७७ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy