________________
-
वाचकानां प्रतिभावः
नन्दनवनकल्पतरोादशी शाखा प्राप्ता-पठिता च ।।
__ पू. मुनिधुरन्धरविजयाणां "जिनस्तवनम्" -तथा प्राकृते आ.पद्मसूरेः "सिरिसिद्धचक्कथोत्तं" अतीव प्राञ्जले । मुनिधर्मकीर्तिविजयस्य ‘पत्रम्' अतीव प्राकृतिकवर्णनपूर्णं वर्तते । यथा अस्माभिरपि अनुभूतं तथैव पत्रे पठितम् । __ "वर्षावाग्वधूटीविलास:" तथा "आभाणकजगन्नाथः" अतीवातीव सुन्दरे ।
अन्यत् च भवतां सरलता प्रशस्या । यत् सन्धिं कृत्वा मुद्रितं कर्तव्यम् इति सूचना यथा प्राप्ता तथैव शीघ्रं स्वीकृता । ।
___ मुनिविश्रुतयशविजयः
नमो नमः श्रीगुरुनेमिसूरये परमोपास्याचार्यप्रवरश्रीविजयशीलचन्द्रसूरीश्वरस्य चरणयोः कोटिशो वन्दनां कृत्वा प्रथमप्रयासेन इदं लिख्यते मया ।
कीर्तित्रितयमुनिपुङ्गवानां नन्दनवनकल्पतरुसामयिकस्य संपादनकार्ये लेखने च यत्नोऽतीवाऽनुमोदनीयः प्रवर्तते । नन्दनवनकल्पतरोादशी शाखा प्राप्ता । उत्तरोत्तरं लेखसङ्ग्रहोऽतीवाऽऽनन्ददायको भवति ।।
प.पू.विजयपद्मसूरीणां 'सिरिसिद्धचक्कथोत्तं' तथा च मुनिधुरन्धरविजयेनाऽनूदितानि प्राचीनस्तवनानि मह्यं खलु भृशमरोचन्त ।
अरविन्दभाई कापडिया बी/१२, पञ्चतीर्थ एपार्टमेन्ट श्रीहेमचन्द्राचार्य चौक, पांच रस्ता, पालडी अमदावाद-३८०००७
4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org