________________
उक्तं च "ईश्वर अंश जीव अविनाशी चेतन अमल सहज सुखराशि " परोपकाराय सतां विभूतयः सदा सर्वदा वर्तन्ते । दैवी सम्पदेषा - सर्वेषां सुखदा भवित्रीति शम् ॥
या श्रीः सुकृतीनां भवनेषु सा स्वयं श्रीः । यतः सुकृतय एव परमाः सम्पदः । या पापात्मनां भवनेषु सा अलक्ष्मीः । या कृतधियां हृदयेषु सा बुद्धिः । सा एव सतां हृदयेषु श्रद्धा । कुलजनप्रभवस्य तु सा लज्जा । सा पुनः शक्ति: परमात्मकूपात्मिका विद्यैव ।
Jain Education International
पं. व्रजलालोपाध्यायः
७५
For Private & Personal Use Only
www.jainelibrary.org