SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सात्त्विकताया अपि हासं नाशं च ते कुर्वन्ति । किन्तु न केवलं वयमेतद् न जानीमः परं लक्ष्यमपि तत्र नास्त्यस्माकम् । विडम्बनैवैषा खलु ? विचारेभ्योऽपि सत्त्वं येषां नष्टं ते कथं स्वसंस्कृति रक्षितुमलं भवेयुः ? नैवैतच्छक्यम् । यथाऽऽहारस्तथा विचाराः, यथा विचारास्तथाऽऽचार:-वैज्ञानिक तथ्यमेतद् ।। पाश्चात्यानां कृते तु शरीरं विलासितायाः साधनमस्ति किन्त्वस्माकं कृते तु तद् । धर्मस्य साधनमस्ति । 'शरीरमाद्यं खलु धर्मसाधन'मित्युक्तिरप्यस्ति । अत एव च पाश्चात्याः शक्ति महत्त्वपूर्णां गणयन्ति वयं च सात्त्विकताम् । सत्त्वहीन एव विलासिताया मार्ग . स्वीकरोति । यश्च सत्त्वशीलः स तु विचारयति यत् 'कथमस्य शरीरस्य सार्थक्यं स्यात् ? किमर्थमेतज्जन्माऽस्ति? प्राप्तानामेतासां सामग्रीणां प्रयोजनं किम् ? अस्य जगतः, जगति च वर्तमानानां भावानां कोऽर्थः ?' इति । सत्यं तत्त्वं वा ज्ञातुं तस्येच्छा प्रबला जायते - प्राणा धार्यास्तत्त्वजिज्ञासनाय - किं सत्यम् ? किमसत्यम् ? किं १) हितम् ? किमहितम् ? सर्वस्या अपि परिस्थितेर्मूलं किम् ? एतादृशी जिज्ञासा यदा ) जागृता भवति तदन्वेव ज्ञानमुदेति । नित्यं जायमानैरनुभवैः, सत्पुरुषाणां वचनानां श्रवणेन पठनेन च ज्ञानं बोधो विवेको वा जागृतो भवति, जनं चाऽऽत्मलक्षिणं करोति । तत्त्वबोध एवौदार्य-सहिष्णुता-धैर्य-परोपकार-गुणग्राहितादिगुणान् प्रापयति । रागद्वेषअहंममेत्यादीनि सर्वाण्यपि द्वन्द्वानि विलीयन्ते । पश्चात् संसारेऽपि कदाचित् कर्मवशात् वासः स्यात् तद्यपि स यत्किमप्यनिवार्यं कर्म कुर्यात् तेन तु स न लिप्येदेव । तत्तस्य कर्म हि शुष्कवस्त्रोपरिस्थरजस्तुल्यं भवति, यच्च विनाऽऽयासेनैव क्षरेत् । संसारं प्रति तस्य रागो निर्मूलो भवति । 'निवृत्तरागस्य गृहं तपोवनम्' इति वचनं तत्र चरितार्थतां याति । स्यान्नाम तस्य संसारे वास: किन्तु संसारस्तु तस्मान्निवृत्तो जायते । प्रत्येकमपि 6 प्रवृत्तौ तस्य बोधस्य-ज्ञानस्य निर्मलता सततमनुभूयते । न केवलं वाणी अपि तु चारित्रमाचार एव वा बोधस्य वास्तवं परीक्षणम् । एतादृशमाचारेण सह तद्रूपतां गतं तत्त्वज्ञानमेव जन्ममृत्योश्चक्रात् मोचयति, नाऽन्यत् । तदेव च तत्त्वज्ञानस्य वास्तवं फलमपि - तत्त्वं ज्ञेयं येन भूयो न भूयात् इति । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy