SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उपयोगः पुनरत्र विज्ञेयो यः समीपयोग इति । विहितक्रियागतः खल्ववितथभाव एव सर्वत्र ॥७६।। गुरुदेवताभ्यो जायतेऽनुग्रहोऽधिकृतस्य ततः सिद्धिः । एष च तन्निमित्तस्तथाभावाद् विज्ञेयः ॥६२॥ यथैव मन्त्ररत्नादिभ्यो विधिसेवकस्य भव्यस्य । उपकाराभावेऽपि तेषां भवतीति तथैषः ॥६३।। स्थानात् कायनिरोधस्तत्कारिषु बहुमानभावश्च । दंशाद्यगणनेऽपि वीर्ययोगश्चेष्टफलः ॥६४॥ तद्गतचित्तस्य तथोपयोगतस्तत्त्वभासनं भवति । एतच्चाऽत्र प्रधानमङ्गं खल्विष्टसिद्धेः ॥६५॥ एवमभ्यासात्तत्वं परिणमति चित्तस्थैर्यं च । जायते भवानुगामि शिवसुखसंसाधकं परमम् ॥७७।। सप्तप्रकारको विधिरत्र चिन्तनमधिकृत्य दर्शयति । तद्यथा- (१) आज्ञापूर्वकम्, र (२) विविक्ते-एकान्तप्रदेशे, (३) सम्यगुपयोगवान् भूत्वा, (४) गुरुभ्यो देवताभ्यश्च 1) प्रणम्य, (५) पद्मासनाद्यासनस्थो भूत्वा, (६) दंशमशकादिशारीरिकोपद्रवानवगणय्य, र तथा (७) तत्त्वावबोधार्थं तत्र लीनं भूत्वा चिन्तनं करणीयम् । तत्र-. . (१) आज्ञया - आप्तवचनापेक्षयैव कृता काऽपि प्रवृत्तिः सफला भवति । हर A स्वातन्त्र्येण करणेऽनाः सम्भवन्ति । सामान्यप्रवृत्तावप्याप्तवचनानामनुसरणं यद्यनिवार्यमस्ति . तये॒ष तु योगमार्गः, अत्र तु कियत्यनिवार्यताऽऽप्तवचनस्य ? अतोऽत्र 'आज्ञया' KC स इत्युक्तमस्ति । वीतरागा एव वस्तुतस्तत्त्वद्रष्टार उपदेष्टारश्च भवन्ति, अतः परमगुरो र्वीतरागस्याऽऽज्ञापूर्वकं तत्त्वचिन्तनकरणेन सम्यक् तत्त्वावबोधो भवति, यत आज्ञा हि 5 रागादिविषाणां कृते परममन्त्रतुल्याऽस्ति । एवं च वचनानुरूपप्रवृत्त्या भावगुणाकरं भगवन्तं प्रति हार्दो बहुमानभावो जागृतो A भवति, ततश्च कर्मक्षयोऽपि परमो भवति । बहुमानभावादृते कर्मक्षयफलं नाऽवाप्तुं शक्यम्, यतः क्रिया तु सर्वाऽपि तुल्यत्वेनैव क्रियते किन्तु तत्र यद्याज्ञासापेक्षत्वं न स्याद् क Jain Education International For Private & Personal Use Only __www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy