________________
DON
आणाए चिंतणम्मी तत्तावगमो णिओगओ होति । भावगुणागरबहुमाणओ य कम्मक्खओ परमो ||७४॥
पइरिक्के वाधाओ न होइ पाएण योगवसिया य ।
जायइ तहा पसत्था हंदि अणब्भत्थजोगाणं ॥७५।। उवओगो पुण एत्थ विण्णेओ जो समीवजोगो त्ति । विहियकिरियागओ खलु अवितहभावो उ सव्वत्थ ।।७६।।
गुरुदेवयाहि जायइ अणुग्गहो अहिगयस्स तो सिद्धी ।
एसो य तन्निमित्तो तहाऽऽयभावाओ विण्णेओ ॥६२।। जह चेव मंतरयणाइएहिं विहिसेवगस्स भव्वस्स । उवगाराभावम्मि वि तेसिं होइ त्ति तह एसो ॥६३।।
ठाणा कायनिरोहो तक्कारीसु बहुमाणभावो अ ।
दंसाइ अगणणम्मि वि वीरियजोगो य इट्ठफलो ॥६४॥ तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥६५॥
एवं अब्भासओ तत्तं परिणमई चित्तथेज्जं च ।
जायइ भवाणुगामी सिवसुहसंसाहगं परमं ॥७७।। | चिन्तयेदाज्ञया दृढं विविक्ते सम्यगुपयुक्तः ॥६०/२।।
गुरु-देवताप्रणामं कृत्वा पद्मासनादिस्थानेन ।
दंशमशकादीन् कायेऽगणयन् तद्गताध्यात्मः ॥६१॥ आज्ञया चिन्तने तत्त्वावगमो नियोगतो भवति । भावगुणाकरबहुमानतश्च कर्मक्षयः परमः ॥७४।।
विविक्ते व्याघातो न भवति प्रायेण योगवशिता च । जायते तथा प्रशस्ता हन्धनभ्यस्तयोगानाम् ॥७५॥ ।
६१
Jain Education International
For Private Personal Use Only
www.jainelibrary.org