SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सदा भाव्यम्, ज्ञानाधुचितविनय आसेव्यः, कालापेक्षया - अर्थात् यस्मिन् काले यत्कर्तव्यम् । तत्र वसतिप्रमार्जनादिषु यत्नः करणीयः, पुरुषार्थे बलं न निगूहनीयम्, सर्वत्र श्रमणोचितयोगेषु । 3) प्रशान्त्या प्रवर्तनीयम्, निर्जराफलमपेक्ष्य निजलाभश्चिन्तनीयः, गुर्वाज्ञायां प्राप्तायां 'महाननुग्रह 15 एष ममोपरि' इति चिन्तनीयम्, कर्मणां संवरकार्ये निश्छिद्रेण भाव्यम्, दोषाणां त्यागेनैव । भिक्षाचर्यायां प्रवर्तितव्यम्, यथाविधि वाचनापृच्छनादिस्वाध्यायोऽनुष्ठातव्यः, मरणस्य प्रमादजनितकर्मणां च चिन्तनं करणीयम्, इत्यादि । गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालवेक्खाए ॥३३॥ अणिगृहपा बलम्मि सव्वत्थ पवत्तणं पसंतीए । णियलाभचिंतणं सइ अणुग्गहो मे त्ति गुरुवयणे ॥३४॥ संवरणिच्छिड्डुत्तं सुद्धंछुज्जीवणं सुपरिसुद्धं । विहिसज्झाओ मरणादवेक्षणं जइजणुवएसो ॥३५।। rगुरुकुलवासो गुरुतन्त्रतयोचितविनयस्य करणं च । L वसतिप्रमार्जनादिषु यत्नस्तथा कालापेक्षया ॥३३॥ अनिगूहना बले सर्वत्र प्रवर्तनं प्रशान्त्या । निजलाभचिन्तनं सदाऽनुग्रहो मे इति गुरुवचने ॥३४॥ संवरनिश्छिद्रत्वं शुद्धोञ्छजीवनं सुपरिशुद्धम् । 1 विधिस्वाध्यायो मरणाद्यपेक्षणं यतिजनोपदेशः ।।३५।। उपदेशमधिकृत्यैव विशेषेणाऽऽह उवएसोऽविसयम्मी विसए वि अणीइसो अणुवएसो । बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो ॥३६।। गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ । जोगीगुणहीलणा णट्ठणासणा धम्मलाघवओ ॥३७।। उपदेशोऽविषये विषयेऽप्यनीदृशोऽनुपदेशः । बन्धनिमित्तं नियमाद् यथोदितः पुनर्भवेद् योगः ॥३६॥ ५० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy