________________
बीयस्स उ लोगुत्तरधम्मम्मि अणुव्वयाइ अहिगिच्च । परिसुद्धाणायोगा तस्स तहाभावमासज्ज ॥२७॥ तस्सासण्णत्तणओ तम्मि दढं पक्खवायजोगाओ । सिग्धं परिणामाओ सम्म परिपालणाओ य ॥२८॥ | द्वितीयस्य पुनर्लोकोत्तरधर्मे ऽणुव्रताद्यधिकृत्य । L परिशुद्धाज्ञायोगात् तस्य तथाभावमासाद्य ॥२७॥ तस्याऽऽसन्नत्वात् तस्मिन् दृढं पक्षपातयोगात् ।।
शीघ्रं परिणामात् सम्यक् परिपालनातश्च ।।२८।। (३) अथ चारित्रवतां, तत्राऽपि च देशविरतिचारित्रिणां-श्रावकाणां तु भूमिकाभेदंड मनसि निधाय सामायिकादिविषयको नानाप्रकारक उत्तरोत्तरं च सुयोगसाधको भावसार 5 उपदेशो नयनैपुण्येन दातव्यः । यथा-सद्धर्मस्योपरोधो यथा न स्यात्तथा वृत्तिः स्वीकरणीया, 3)
धर्मेण शुद्धं च दानं कर्तव्यम्, यथाविधि जिनपूजनं भोजनं च करणीयम्, चैत्यON गृहगमनादिसन्ध्यानियमः पालनीयः, रात्रौ च शयनात् पूर्वं विविधभावनाभिरन्तःकरणं भावितं कार्यम्-इत्यादि ।
तइयस्स पुण विचित्तो तहुत्तरसुजोगसाहगो णेओ । सामाइयाइविसओ णयणिउणं भावसारो त्ति ॥२९॥ सद्धम्माणुवरोहा वित्ती दाणं च तेण सुविसुद्धं । जिणपूयभोयणविही संझानियमो य जोगंतो ॥३०॥ | तृतीयस्य पुनर्विचित्र-स्तथोत्तरसुयोगसाधको ज्ञेयः । L सामायिकादिविषयो नयनिपुणं भावसार इति ॥२९॥
सद्धर्मानुपरोधाद् वृत्ति-र्दानं च तेन सुविशुद्धम् । 7
जिनपूजाभोजनविधिः सन्ध्यानियमश्च योगान्तः ॥३०॥
(४) सर्वविरतिचारित्रवतां हि सामाचारीविषयक उपदेशो देयः । सामाचारी 30 नाम – “शिष्टाचरितक्रियाकलापः' इति । यथा - गुरुकुलवासो न मोक्तव्यः, गुरुपरतन्त्रेण 15
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org