SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ - - कान्तकान्तासमेतस्य, दिव्यगेय श्रुतौ यथा । यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥ (योगदृष्टिसमुच्चयग्रन्थे ५२) (२) धर्मरागः- सम्यग्दृष्टिजीवस्य धर्मं प्रत्यत्यन्तमभिष्वङ्गः पक्षपातो वा 2 भवति । कदाचित् समयादिसामग्रीवैकल्येन धर्मकार्येषु प्रवर्तितुं न शक्नुयात् तथापि यत्र ) HD तस्य हार्दिकी प्रीतिर्वर्तत एव । यथा - 'कश्चिद् ब्राह्मणोऽटवीमुल्लिलिचिषुर्गृहानिर्गतः । अटव्या मध्यभागं प्राप्तः ( स बुभुक्षितो जातः । मार्गस्त्वितोऽपि दीर्घ आसीत् । किमप्यगृहीत्वैव स गृहान्निर्गत 7 आसीदतश्चिन्तितोऽभूत् । अतः स्खलन् सन् कथमपि पदमग्रे धत्ते । किन्तु किञ्चित्कालेनैव स चलितुमशक्त उपविष्टः । तावद् दैवयोगात् कश्चिज्जनस्तस्माद् मार्गानिर्गतः । स तु न 1) सपाथेयो गृहानिर्गत आसीत् । सोऽपि बुभुक्षितः सन्नेकत्रोपविश्याऽऽनीतं पाथेयमुद्घाट्य र भोजनार्थं सज्जोऽभवत् । स च ब्राह्मणस्तं पश्यति स्म । तत्र पाथेये घृतपूरं दृष्ट्वा तस्य जिह्वा लालाक्लिन्ना जाता । मनसि चिन्तयति यद् 'अहं कदैतादृशं घृतपूरं लभेयं' इति । तावत् तस्य पथिकस्य दृष्टिरस्योपरि पतिता । अस्य स्थितिमुपलक्ष्य तेनाऽसौ निमन्त्रितः । 27 ब्राह्मणोऽपि प्रतीक्षमाण इवैव विना प्रतिवचनमुत्थायाऽऽगतः । तत्सार्द्धमेव च भोजनं 6 कृतवान्' । एवं दृष्टान्तं प्रदर्श्य शास्त्रकारा वदन्ति यत्-यादृशोऽनुरागो घृतपूरविषये र 2. ब्राह्मणस्याऽऽसीत् ततोऽप्यधिको रागः सम्यग्दृष्टेर्धर्मविषये भवतीति । (३) वैयावृत्ये नियमः - मोक्षमार्गस्थापकानां जिनेश्वराणां, तेषां चैत्यानां तथा o मोक्षमार्गोपदेशकानां गुरूणां बहुमानपूर्वकं सेवादिकार्यं नाम वैयावृत्यम् । तदपि ORNO यथासमाधिना-स्वस्य परस्य च व्यग्रतोद्वेगः पीडा वा यथा न स्यात्तथा-करणीयम् । - सम्यग्दृष्टिश्च नियमेनाऽस्मिन् प्रवर्तते । । यथा कश्चिद् गुणज्ञः श्राद्धजनो दैवात् चिन्तामणिरत्नं लभेत । पश्चाच्च मनोऽ- 0 र भिलषितदायकस्य तस्य रत्नस्य यथाविधि पूजादिविधानेन नियमेन यादृशी सेवां कुर्यात् । ततोऽप्यधिकनियमदाढ्र्येन सम्यग्दृष्टिदेवगुरूणां वैयावृत्यं करोतीति । एतानि सन्ति लक्षणानि सम्यग्दृष्टेः । अनादिकालीना रागद्वेषाणां ग्रन्थिर्यदा ) Bा जीवेन भिद्यते तदा तस्य तत्त्वे तीव्रा रुचिरुत्पद्यते । ततश्चैतादृशानि लक्षणानि प्रादुर्भवन्ति, पर Jain Education International ४४ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy