________________
देवि ! दिव्यभारति!
___प्रो. ताराशङ्कर शर्मा "पाण्डेयः" । सुरैः सदैव वन्दितेऽम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेऽम्ब ! देवि ! दिव्यभारति !!
कुन्दचन्द्रचन्द्रिकातुषारहारहारिणि ! हंसराजराजिते ! सदैव पुस्तधारिणि ! शान्तिपावने वने प्रकाशचारुहासिनि !
वन्दनां सदा करोमि देवि ! पद्मवासिनि ! सुरैः सदैव वन्दितेऽम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेऽम्ब ! देवि ! दिव्यभारति !!
वेददेववन्दिते ! पुराणमर्मबोधिनि ! व्यासभासकालिदासमाघकाव्यलासिनि ! कान्तकाव्यकौमुदीकृपाकटाक्षकारिणि !
बालके कृपां कुरुष्ट देवि ! वेदवासिनि ! सुरैः सदैव वन्दितेडम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेडम्ब ! देवि ! दिव्यभारति !!
पादपद्मपूजिते ! प्रपन्नदुःखदारिणि ! ज्ञानदानतत्परे ! विवेकराशिदायिनि ! बुद्धिशुद्धिकारिके ! कलाकलापकल्पिनि !
बालिशे दयां विधेहि, देवि ! मोहनाशिनि ! सुरैः सदैव वन्दितेऽम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेऽम्ब ! देवि ! दिव्यभारति !!
आचार्य एवम् अध्यक्ष
साहित्य-विभाग राजस्थानसंस्कृतविश्वविद्यालय, जयपुर
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org