________________
गलज्जलिकाद्वयम्
विना मृत्युना भावि जन्मान्तरं नो मृतोऽहं ततो, हन्त भूयो मरिष्ये ॥ १ ॥
(१) हन्त, भूयो मरिष्ये !
Jain Education International
डॉ. अभिराजराजेन्द्रमिश्रः
कुलपति:
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः
न यलं विना जायते लक्ष्यसिद्धिः प्रयतितं ततस्साधु, भूयो यतिष्ये ॥२॥
शतायुः स्पृहा कीदृशी कर्म हित्वा ? कृतं प्राक्ततोऽद्याऽस्मि कुर्वन् करिष्ये ॥३॥
परेषां न के सौरव्यमर्थं हरन्ति ? समेषामहं दुःखमार्तिं हरिष्ये
॥५॥
बनारस
सतां शाश्वती कीर्तिता कीर्तिरूर्व्याम् सतां वर्त्म तस्मान्नितान्तं ग्रहीष्ये ||४||
तितिक्षावतामेव लोके समज्ञा ततः सोढमद्याऽपि भूयस्सहिष्ये ॥७॥
नवो भट्टमीमांसकः कोऽप्यहम्भोः ! सद्भारतीं गर्तगामुद्धरिष्ये ॥६॥
घनो जायते शोषितोऽर्केण सिन्धुः प्रशुष्कोऽपि किञ्चिन्नवीनं सहिष्ये usu
यमाश्रित्य दीनोऽपि जातश्शरण्यः तमेवाऽभिराजाश्रयं संश्रयिष्ये ॥८॥
For Private Personal Use Only
.www.jainelibrary.org