SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ गलज्जलिकाद्वयम् विना मृत्युना भावि जन्मान्तरं नो मृतोऽहं ततो, हन्त भूयो मरिष्ये ॥ १ ॥ (१) हन्त, भूयो मरिष्ये ! Jain Education International डॉ. अभिराजराजेन्द्रमिश्रः कुलपति: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः न यलं विना जायते लक्ष्यसिद्धिः प्रयतितं ततस्साधु, भूयो यतिष्ये ॥२॥ शतायुः स्पृहा कीदृशी कर्म हित्वा ? कृतं प्राक्ततोऽद्याऽस्मि कुर्वन् करिष्ये ॥३॥ परेषां न के सौरव्यमर्थं हरन्ति ? समेषामहं दुःखमार्तिं हरिष्ये ॥५॥ बनारस सतां शाश्वती कीर्तिता कीर्तिरूर्व्याम् सतां वर्त्म तस्मान्नितान्तं ग्रहीष्ये ||४|| तितिक्षावतामेव लोके समज्ञा ततः सोढमद्याऽपि भूयस्सहिष्ये ॥७॥ नवो भट्टमीमांसकः कोऽप्यहम्भोः ! सद्भारतीं गर्तगामुद्धरिष्ये ॥६॥ घनो जायते शोषितोऽर्केण सिन्धुः प्रशुष्कोऽपि किञ्चिन्नवीनं सहिष्ये usu यमाश्रित्य दीनोऽपि जातश्शरण्यः तमेवाऽभिराजाश्रयं संश्रयिष्ये ॥८॥ For Private Personal Use Only .www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy