________________
રૂજી
રૂષો
રૂદ્દો
રૂછો
श्रुताभ्यासो नतिर्देवे सत्कथाऽऽचार्यसंगातेः । दोषप्रकाशने मौनं प्रिया वागात्मभावना वैराग्यं गुणदृष्टिश्च विंशतिस्थानसेवना । अन्तरालभवेष्येते संपद्यन्तां भवे भवे आत्मवादादिभिस्तत्त्वैर्जयति जिनशासनम् । उत्कृष्टं सर्वधर्मेषु साधकाः सन्तु निर्मलाः निर्लेपाः पद्मवज्जाता अनन्ता अधुनाऽङ्गिनः । भवन्ति च भविष्यन्ति जैनधर्मस्य साधनात् । जैनधर्मो रनतुल्यो धर्माश्चाऽन्ये न तादृशाः । यथार्थकरणं जैने धर्मेऽन्यत्रैव भाषणम् जैनधर्मरताः सर्वे भवन्तु सुखिनः सदा । मैत्रीप्रमोदकारुण्यसन्माध्यस्थ्यान्वितास्तथा मङ्गलं तीर्थराजो मे मारुदेवप्रभुस्तथा । शान्तिनेमिपार्श्ववीरा देवाः कुर्वन्तु मङ्गलम् वर्षेऽत्र वैक्रमे श्रेष्ठे निधिनन्दनवेन्दुगे (१९९९) । फाल्गुने सितपञ्चम्यां ग्रामे बोटादनामनि नेमिसूरीशशिष्येण कृतेयं पद्मसूरिणा । लक्ष्मीप्रभस्य विज्ञप्त्या श्रीतत्त्वामृतभावना
રૂ૮
રૂS
૪૦નો
૪
॥४२॥ (युग्मम्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org