________________
क्षमानम्रत्वहेतुभ्यां द्वेषनाशो भवेद् ध्रुवम् । रागद्वेषविहीनात्मा नमस्याह: फलप्रदः ज्ञानदर्शनचारित्रैर्युतोऽहं शाश्वतः सदा । द्रव्यार्थिकेन चाऽनित्यः पर्यायस्थितिभावतः ઉશ देहे वर्णादयो धर्मा नैते वर्तन्त आत्मनि । तस्मान्नैक्यं द्वयोरेवमुच्चरन्ति मनीषिणः
કરો मया संयोगजन्याऽऽप्ता दुःखश्रेणिर्भवे भवे । तेन संयोगसंसर्ग व्युत्सृजामि त्रिधा मुदा संसारे ममताहेतुः संयोगः, परिहारतः । तस्य सौख्यं भवेत्सत्यं प्रशमादिसमन्वितम् ૧૪ कदाऽहं समतालीन: सर्वोपाधिविवर्जितः । तीर्थकृद्ध्यानसंपन्नो भविष्यामि प्रमोदभाक् ॥१५॥ कोऽहं किं मे कथं वर्तेऽधुना मे कीदृशी स्थितिः । कः कालः कीदृशं क्षेत्रमित्यालोचयति प्रधीः ॥१६॥ मानसे मेऽधुना कीदृग् भाव आत्महितं कियत् । कृतं मयाऽवशिष्टं च किमेतदवधारयेत्
॥१७॥ अनन्तशक्ति संपन्नोऽप्ययमात्मा विमोहतः । भजते विविधं भावं संसाराखेटके निशम्
૩૮ जीव ! जानीहि स्वल्पस्मादधमान्मोहपाशतः । नैकाङ्गिनो नारकत्वं प्राप्तास्तत्त्यागतः सुखम् महापुण्योदयेनाऽऽप्तो नृभवो देवदुर्लभः । गतक्षणार्पणे नैव कोऽपि शक्तो धरैपि आसन्नसिद्धिकास्तत्र लभन्ते धर्ममार्हतम् । यत्प्रभावेण सिद्ध्यन्ति सिद्धाः सेत्स्यन्ति भाविनः ॥२१॥
॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org