SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ तत्वामृत्त भावना पूज्याचार्यश्रीविजयनेमिसूरिशिष्य स्व.आचार्यविजयपद्मसूरिः (अनुष्टुब्वृत्तम्) प्रणम्य स्तंभनाधीशं नेमिसूरीश्वरं मुदा । कुचे स्वान्योपकाराय श्रीतत्त्वामृतभावनाम् उन्मीलिताऽऽत्मदृष्टि श्रीजिनेन्द्रप्रसादतः । विभावतिमिरं नष्टं तदद्याऽऽनन्दवासरः રો फलितो धर्मकल्पद्रुः प्रसन्नाः प्रमेश्वराः । यतोऽद्याऽऽत्मगुणारामे विहरामि प्रमोदतः दर्शनज्ञानचारित्राराधनोत्साहदायकाः । सांनिध्याधायकास्तत्र ये वन्दे तानहर्निशम् स्वभावात्परनिष्ठासदोषान्पश्यन्ति ये सदा । मध्यस्थभावना तेषु द्वेषलेशोऽपि नास्ति मे કો समीहे भद्रमेतेषां सदोषोच्चारकारिणाम् । मत्वोपकूतिमातन्चे दोषशुद्धिं हितावहाम् દો स्वचिन्ता हितदा तथ्या परचिन्ता न शान्तिदा । उभयोर्हन्ति भद्रं सा तत्सृतं प्रचिन्तया ॥७॥ एकोऽहं नास्ति मे कश्चिन्नाऽप्यहं कस्यचिद्भवे । यन्मदीयं च मालिन्यं तज्ज्ञेयं कर्मबन्धनैः ।। रागद्वेषाविति प्रोक्ते कर्मबन्धनकारणे । सरलत्वतोषतः शीघ्रं नश्यते रागबन्धनम् ४ Jain Education International Fore For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy