SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ तपागच्छाधिष्ठायकश्रीमाणिभद्यक्षराजस्तुत्यष्टकमा ।। आचार्यविजयहेमचन्द्रसूरिः 'भुजङ्गप्रयातम्' यदीयप्रभावान्नृणां भक्तिभाजां, ___ फलन्ति ध्रुवं सर्वहृत्कामितानि । सदा तं स्तुवे यक्षराजं सुभक्त्या, तपागच्छसंरक्षकं माणिभद्रम् ॥१॥ मुधा भ्राम्यथेतस्ततः किं मनुष्याः !?, . निजेष्टार्थसंसाधनार्थं पृथिव्याम् । श्रयध्वं लसद्भावभक्त्या श्रयध्वं, तपागच्छसंरक्षकं माणिभद्रम् ॥२॥ अवाप्येव कार्याण्यशक्यानि यस्य, सहायं स्म सूरीश्वराः साधयन्ति । स्तवीमः सदा तं प्रभावासमानं, तपागच्छसंरक्षकं माणिभद्रम् રો प्रभामण्डलैर्मण्डितं खण्डिताघं, यशःपुञ्जशुभ्रीकृताऽऽशाकदम्बम् । स्तुवेऽनन्यसद्वृत्तविरमापितज्ञ, . तपागच्छसंरक्षकं माणिभद्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy