________________
चिंतियं । तओ एगं विवन्नजच्चकीरसरीरं पविसिऊण सो गयणे उड्डिओ । ओ
गणत्थो चेव सो तं पुरिसं कहिउमारद्धो
भो ! जइ मह वयणं करेसि ता पभूयं दव्वं पाविहिसि । तेणावि वुत्तं - जं भणेसि तं काहं । कीरेण वुत्तं - मंघित्तूण नयरं वच्च । तत्थ य बहुअदव्वेण मं विक्किणेसु, जेण पाविएण तुमं ईसरो भविस्ससि । सो वि ‘एवं करिस्सं' ति कहिऊण नियकरयलं समागयं सुगं धित्तूण उज्जेणि नयरिं गओ । तत्थ य चट्टए ठिओ सो तं विक्किणेउं पयट्टो ।
एत्थंतरे तत्थाऽऽगयाए गणियाए दिट्ठो सो कीरो । अच्वंतं मणोहरं मणुस्सभासाजंपिरं च तं दट्ठूण विम्हियमणाए तीए भणिओ सो वाहो जं देसु मे दव्वेण एयं कीरं । तेण वि 'गह पंचहिं सएहिं' त्ति वृत्तं । इत्थंतरे तत्थ नयरसिट्ठिसुओ आगओ । तेण वुत्तं - देसु मे छहिं सएहि । ताहे गणियाए कहियं - भो ! तुमए पुव्वं चि मम दिनो एसो त्ति मा देसु इमस्स । तया सो कहेइ - एसो मे अहिगं मुल्लं देइ त्ति तस्स दाहं । एवं तेसिं मज्झे कलहो आरद्धो । तो तलारेण एयं दट्ठूण ते रायउलं नीया सव्वे वि । मग्गमज्झे य देवयापणमणत्थं निग्गयाए पट्टमहिसीए दिट्ठो कीरो । अईव मणोहरं भणिओ तीए तलारो जहा दट्ठूण 'एयस्स जंमग्गियं मुल्लं दाऊण मम चेव समप्पेसु कीरं 'ति । तेणावि तहेव कयं । महादेवीए वि सुओ निययनिकेयणं नीओ । अइवल्लहो त्ति निरंतरं तेण समं चेव कीलए सा । जइ वि एस चेव राय त्ति न मुणइ देवी तह वि तंमि चेव सा लहइ रई । जओ
तं
-
-
दुद्धं ति अमुणियं पि हु पीयं दुद्धं कुणइं तुट्ठि ।
इओ राया वि ' सइवेण एवंपयारेण छलिओ हं' ति लज्जाए नो पयडेइ अप्पाणं । जओ एयं चेव सज्जणाण सज्जणत्तणं । सो य महादेवि विविहेहिं मणोहरेहिं कलाकलावेहिं निरंतरं तोसेइ । सा वि य एवं तुट्ठा तस्सुवरिं तहा णेहाणुबंधिणी संजाया जहा कीरं पयंपए - 'जीवामि तइ जीवंते, मरमाणे पुण निच्छएण जीवियं चइस्सामि' त्ति ।
Jain Education International
इओ सइवो वि जहा कहमवि महादेवि तोसेउं पयत्ते कुणइ ।
ता अण्णया कयाइ देवीए सयणभुवणे एगा गिहकोइला सेज्जाए उवरिं संचरंती का वि चेडीए दिठा । तं दट्ठूण मणा परुट्ठाए तीए लट्ठिप्पहारेण आहया सा तक्खणं
१२२
For Private & Personal Use Only
www.jainelibrary.org