SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ - करेइ। एयं दट्ठण तेण सिद्धेण पुच्छिअं - भो! को सि तुमं? किमत्थं वा मं सेवेसि ? - १६ तया रण्णा वि निययवुत्तंतो निययाहिलासो य कहिओ । सिद्धो कहेइ- जाणामि अहं + एयं विज्जं । तुमं च तं सिक्खेउं जोग्गो । परं न एसो तुज्झ सहाओ तारिसो त्ति सो १ चिट्ठउ । जओ - होइ अणत्थफलं चिय क्यं कुपत्ते परेण सुकयं पि । परिणमइ विसत्तेणं दिन्नं दुद्धं पि सप्पस्स ॥ तया रन्ना वुत्तं - अहं एयं सहायं ति काऊण आणीयवंतो ता कहं वंचेमि १९ 6 एयं? । तया सिद्धेण वि नियइ त्ति काऊण दोण्ह वि परपुरप्पवेसविज्जा सिक्खविया। 6 सिक्खंते सिद्धपुरिसं पणमिऊण आपुच्छिऊण य राया ससहाओ तत्तो निग्गओ । कमेण पत्तो नियनयरबाहिं । तत्थ य तंमि चेव दिणे पट्टहत्थी केणइ कारणेण विवन्नो आसी। are तस्सरीरं रत्ना दिटुं । तओ किंचि आलोचिऊण तेण सचिवस्स भणियं - भो ! अहं * अज्ज तं विज्जं परिक्खेउं इच्छामि त्ति तुमं मह सरीरं रक्खेज्ज । तओ पच्छा हं पुणन सावि मज्झ सरीरं अहिदाइस्सं । तेण वि कहियं - जहारुइयं करेउ देवो । अहं तम्ह पल १६ सरीरं रक्खिस्सामि । तओ राया कत्थ वि मढे गंतूण तत्थ एवं सचिवं नियदेहरक्खगत्तणेण ठाविऊण य नियदेहाओ निग्गओ समाणो पविट्ठो हत्थिदेहं । एएण पट्टहत्थी उट्ठिओ वियरिउं च 80 पयट्टो । एत्थ य अणेण वि सढसचिवेण नियसरीरं चइऊण रायसरीरं अहिट्ठियं । तओ a चियं रइऊण तत्थ नियसरीरं पज्जालियं । तओ य जाणावियं मंति-सामंताणं जहा राया : आगओ त्ति । तेहिं वि एवं जाणिऊण हरिसिएहिं गरुअरिद्धीए पवेसिओ सो नयरमज्झे। र एसो वि रायपासायं गंतुं मंतीहि समं रज्जं करेइ । तओ अंतेउरं पि गओ सो देवीहि र १९ समं कोलइ मणोविणोयं च करेइ । किंतु सरीरेण रायसरिसं पि चरिएहिं अन्नारिसं तं 38 ६ दट्ठण देवीहिं तस्स फासो निसिद्धो । इओ य राया वि हत्थिदेहत्थो नियसरीरपविढे सइवं दट्ठण चिंताउलो 'अहो सिद्धवयणं सच्चं' ति चितंतो नगराओ निग्गंतूण गओ अडवि । तत्थ य कस्सइ60 सरवरस्स तीरे कंचि पुरिसं रुक्खगए सउणे सरप्पओगेण विणासंतं दट्ठणं तेण किंचि 910 sbes5QAbo २२७१७२२रररररररररर besb05050sbesbCRbCb0b0b0505050b0b 1096696964 १२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy