________________
- चेव अहे पडिया मया य । एयं दट्ठण किंचि चिंतिऊण रण्णा कीरसरीरं मोत्तुं तीए -
घरकोइलाए निच्चेटुं सरीरं अहिट्ठियं, वेगेण य कहिं पि विवरंमि पविट्ठो सो । ताहे ) १ निज्जीवं कीरसरीरं दट्ठण अच्चंतविसायभरेण दुखिया देवी विलवइ जह - 'हा १० * वल्लह ! मणहरदेह ! महुरभासग ! कत्थ पत्तो सि कीर ! ? किंति पडिवयणं न देसि ? - तुह वयणाणि असुणंती खणं पि जीविउं न सक्काऽहं' ति । मंती-सामंत-रायाईहिं बहु - १६ विनविया वि सा झूरिऊणं एवं भणइ- कड्ढह चंदणागरुकट्ठाई, रयावेह य चियं जओ to मए एएण कीरेण सह "मए मरियव्वं" ति पडिवन्नं आसी । तन्निव्वाहणत्थं अवस्सं र साहिस्सामि जलणं ।
एयं दट्ठण रायसरीरट्ठिएण सइवेण चिंतियं जह 'एस चेव अवसरो त्थि एयाए - तोसेउं' । तेण कहियं - देवि ! मेल्लसु मरणग्गहं, जं तुज्झ रुच्चइ तं सव्वं पि काहं । ) 8 तीए वि वुत्तं सग्गहाए जह - जइ एसो न जीवेइ तो नाऽहं जीविउमिच्छामि । ताहे 90
तेण भणियं - जइ कहमवि एवं जीवावेमि तो मरणग्गहं मेल्लसि ? ममं च अणुकूला - भविस्ससि ? तीए कहियं - 'आम' ति ।
तो णेण 'एत्थ कस्स वि पवेसो न दायव्वो'त्ति पाइक्के आइसिऊण पल्लंके य पर १९ ससरीरं मोत्तूण कीरसरीरे अप्पा संकामिओ । एयं दट्ठण अईव हरिसिया महादेवी । १६ Re एत्यंतरे रण्णा वि ‘एस चेव पत्थावो'त्ति गिहकोकिलादेहं मुत्तूण निययसरीरं १ म अहिट्ठियं भणियं च - 'अहो कयग्घत्तणं सइवस्स, अहो ! निग्घिणत्तणं, अहो !
निठुरया!' । पर एयं सुणेउं विम्हियमणाए देवीए विनवियं - 'किमेवं भणह ?' रण्णा वि AR सव्वो वि परपुरप्पवेसविज्जासाहणपमुहो निययवुत्तंतो निवेइओ पसंसियं च अंतेउर- १९ 7 वग्गस्स सीलपालणं । तओ कयावराहो वि कीरसरीरत्थो सइवो रण्णा जीवंतो चेवन ॐ विमुक्को जओ - 'देव्वनिहएसु सप्पुरिसा कइया वि पोरुसं न कुणंति। 'त्ति ।।
_
(संकलिया एसा कहा - सिरिसोमप्पहसूरिविरइयकुमरवालपडिबोहो-गंथाओ ।) ११
(परपुरप्पवेसो ति परसरीरप्पवेसो) Ho
Dde9d9829d9d9829deedbeddddddd9829
१२३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org