________________
5 अपूर्वः भो ! रथ्यावसाने वसन् मणिकान्तः किं भवतः स्वजनो
वा ? अद्वितीयः आम् स मे स्वजन एव, किन्तु दूरस्वजनः ।
अपूर्वः कथं दूरस्वजनः ? एक अद्वितीयः पश्यतु, गृहे वयं द्वादश भ्रातरः स्मः, तेषु ज्येष्ठोऽहम्,
अयं च कनिष्ठः ।
।।।
चञ्चला (प्रातिवेश्मिी ) वयमागामिनि सप्ताहे नूनगृहे tale
उषितुं गमिष्यामः । तत्र चाऽस्माकमत्यन्तं
शोभनाः प्रतिवेशिनः प्राप्स्यन्ते । मङ्गला अस्माकमपि शोभनाः प्रतिवेशिनः प्राप्स्यन्त र
इत्याशासे । चञ्चला किं भवन्तोऽपि गृहपरिवर्तनं करिष्यन्ति ? मङ्गला नैवम् । वयं ह्यत्रैव वत्स्यामः, किन्तु भवतः
स्थानेऽवश्यं केचिदागमिष्यन्त्येव खलु ?
.PAN
रमा (पति) भवतः शिरसि खलितिः प्रारब्धाऽस्ति, शीघ्रं
चिकित्सां कारयतु । रमणः विचारशीलानां चिन्तकानां च केशा अल्पीयस्येव न
वयसि क्षरन्ति । रमा एतादृशीं तर्कविहीनामुक्ति नाऽहं विश्वसिमि । रमणः ममाऽप्यत्र विश्वासो नैवाऽऽसीत् । परन्तु तव सुन्दरान् ,
मृदूनायतांश्च कुन्तलान् दृष्ट्वा प्रत्ययो जातः ।
६VLE
११८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org