SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पत्रकारः (निवृत्तं राजकीयपुरुषमुद्दिश्य) भवतः कार्यकालस्य किमप्युज्ज्वलं पक्षं - वदतु । राजकीयपुरुषः असत्प्रवृत्तिं कुर्वनहं न कदाऽपि केनाऽपि दृष्टो गृहीतो वा ! - नरेशः अहं परदेशीयवस्तुनोऽतीव विरोध्यस्मि । दिनेशः कथं तर्हि त्वया धूम्रपानं क्रियते ? सा धूम्रवर्तिकाऽपि परदेशीयवस्त्वेवाऽस्ति खलु ! नरेशः "अत एव सा मया दग्धा" !! - मितेशः महेशः भो ! तव कार्यालयस्य कार्य कथं प्रवर्तते ? अहो ! अतीव सुन्दरम् । अहमेकादशवादने TV प्रविशामि, पश्चाच्चायपानम्, ततः परस्परं ! वार्तालापः, पश्चाद्भोजनम्, तदनन्तरं किञ्चित्कालात पुनः चायपानम्.... इति । तर्हि भवता कार्य कदा क्रियते ? "द्वितीयदिने"। हो मितेशः महेशः ११७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy