________________
पत्रकारः (निवृत्तं राजकीयपुरुषमुद्दिश्य) भवतः
कार्यकालस्य किमप्युज्ज्वलं पक्षं -
वदतु । राजकीयपुरुषः
असत्प्रवृत्तिं कुर्वनहं न कदाऽपि केनाऽपि दृष्टो गृहीतो वा !
-
नरेशः अहं परदेशीयवस्तुनोऽतीव विरोध्यस्मि । दिनेशः कथं तर्हि त्वया धूम्रपानं क्रियते ? सा
धूम्रवर्तिकाऽपि परदेशीयवस्त्वेवाऽस्ति खलु ! नरेशः "अत एव सा मया दग्धा" !!
-
मितेशः महेशः
भो ! तव कार्यालयस्य कार्य कथं प्रवर्तते ? अहो ! अतीव सुन्दरम् । अहमेकादशवादने TV प्रविशामि, पश्चाच्चायपानम्, ततः परस्परं ! वार्तालापः, पश्चाद्भोजनम्, तदनन्तरं किञ्चित्कालात पुनः चायपानम्.... इति । तर्हि भवता कार्य कदा क्रियते ? "द्वितीयदिने"।
हो मितेशः
महेशः
११७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org