SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ - - - - HINo. HIVAN NA , अमेरिकादेशीयः कश्चिद् भारतदेशस्य प्रवासार्थं प्रथममेवाऽऽगत आसीत् । मुम्बाईनगरे 'क्राफर्ड्स मार्केट' - स्थलस्य समीपे एकत्र फलविक्रेतुर्निकटं स्थित्वा कदलीफलं प्रत्यङ्गुलिनिर्देशेन पृष्टवान् - किमेतत् ? कदलीफलम् । एतादृशं कदलीफलम् ? अस्माकं देशे तु मीटप्रमाणं कदलीफलं भवति । भवतु, एतच्च किम् ? एपलफलम् । ईदृशम् ? । अस्माकं देशे त्वेतदेकैकमपि पञ्चकिलोमानं जायते ।। एतत्पुनः किम् ? (तरस्बुजफलं (Watermelon) प्रत्युद्दिश्य पृष्टवान्) द्राक्षा ! विक्रेतोक्तवान् । एतच्छ्रुत्वैव विलक्षो भूत्वा स ततो निर्गतः । ११९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy