SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ लान्यासमीक्षा ऑभिधानचिन्तामणिनाममाला डॉ. रूपनारायणपाण्डेयः, एस् २/३३०, राज्यशिक्षासंस्थान कालोनी, एलनगञ्जः, प्रयागः, उ.प्र. २११००२ सम्पादकः गणी श्रीश्रीचन्द्रविजयः । प्र.व. - २०५८ विक्रमी DOAS प्रकाशकः श्रीरांदेररोड जैनसंघ, श्रीशङ्केश्वरपार्श्वनाथ जैन देरासर पेढी, अडाजण पाटीया, रांदेर रोड, सूरत-३८५००८ । (पृ.सं. १०५० + १२, मूल्यम् - ६००/-) विद्यते सुरभारत्यां कोशप्रणयनस्य दीर्घतरा परम्परा । वैदिकाः शब्दाः 'निघण्टौ' संकलिता यास्केन निरुक्ते व्याख्याताः सन्ति । अमरकोशात् प्राग् ये कोशाः प्रणीता अभूवन्, तेषां नामान्येव प्रायो विविधग्रन्थेषु श्रूयन्ते । अमरकोशस्य प्रामाण्यं तस्य अमरकोशोद्घाटन-टीकासर्वस्व-कामधेनु-पदचन्द्रिका-रामाश्रमी-मुग्धबोधिनी-शिशुबोधिनीत्रिकाण्डचिन्तामणि-अमरविवेकादिभिः टीकाभिः पुष्यति । अमरकोशानन्तरम् अनेकार्थसमुच्चय-नाममाला-त्रिकाण्डशेष-हारावली-अभिधानरत्नमाला-नानार्थसंग्रहादयो ये कोशग्रन्था रचिताः, तेषु यादवप्रकाशस्य वैजयन्ती प्रामुख्यं भजति । अत्र शब्दसंख्या - अमरकोशस्य द्विगुणिताधिका शोभते । अस्य नानार्थभागे वर्णक्रमेणसंकलिताः शब्दा अभिनवकोशरचनाया आधारभूता इव सन्ति । अत्र वैदिकशब्दा अपि संगृहीताः सन्ति । वैजयन्त्याः पश्चात् कलिकालसर्वज्ञहेमचन्द्रेण 'अभिधानचिन्तामणिनाममाला' नाम कोशः ते प्राणायि । अस्य कोशस्यैका टीका 'व्युत्पत्तिरत्नाकरः' नाम देवसागरगणिना व्यरचि । व्युत्पत्तिरत्नाकरालङ्कृताया अभिधानचिन्तामणिनाममालायाः सम्पादनं विविधान् हस्तलेखान् 5 ग्रन्थांश्च सम्यक् समीक्ष्य गणिना श्रीश्रीचन्द्रविजयेन विहितम्।। ग्रन्थेऽस्मिन् द्विचत्वारिंशदधिकपञ्चशताधिकसहस्रं श्लोकाः सन्ति, काण्डाश्च षट् । तर प्रथमे देवाधिकाण्डे ८६, द्वितीये देवकाण्डे २५०, तृतीये मर्त्यकाण्डे ५८८, चतुर्थे तर तिर्यक्काण्डे ५८८, पञ्चमे नरककाण्डे ७, षष्ठे च साधारणकाण्डे १७८ श्लोकाः । KVKC ASAWAL १ AND .GRALA ८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy