SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सुवर्णनिधिश्चाऽवाप्येत, किन्तु तावत् तत्सर्वं निरर्थकं यावत्प्रकृतिरनाद्रियते, इत्यपि ज्ञेयम् । किञ्च-अद्य तु फलानां पुष्पाणां पक्षिणां पशूनां च नामाऽपि न जानीमो वयम्; एतादृशी दयनीया स्थितिरस्माकमस्ति । तत एवाऽस्माभिर्जीवने निर्दोषानन्दस्सहजमनःप्रसत्तिश्च नाऽनुभूयते । यावद्वयमेतस्याः प्रकृत्या दूरं भविष्यामस्तावद्जीवनस्य रमणीयतां यथार्थतां च नाऽनुभविष्यामः । भगवदनुग्रहेण वयं पादचारिणो जैनसाधवः प्रतिदिनं प्रकृते रमणीयतां तद्द्वारेण च सहजानन्दमप्यनुभवामः । अस्माकं जीवने तु द्वितीयोऽपि लाभोऽवाप्यते यद्, “निर्दोषसंयमजीवनस्य रमणता, सर्वतः षड्जीवनिकायस्याऽभयदानम्, गुरुभगवतामनुशासनम्, तीर्थकर भगवदाज्ञायाः पालनम्, तद्द्वारेण च प्रतिक्षणं प्रतिकार्यं वा निर्दोषानन्द" इति । अत्रैवाऽस्माकं कृते तु मोक्षसुखमस्ति खलु । यदि नाम त्वमप्येतादृशं सौन्दर्यं द्रष्टुं सहजानन्दं प्राप्तुं चेच्छे:, तर्ह्यद्यैवाऽस्माभिस्साकं विहारयात्रायामागच्छ | तथाऽद्यैव मनसा निश्चिनु, "येन केनाऽपि प्रकारेण प्रकृतेविनाशकार्यं न विधेयमिति । अन्ते, एतस्याः प्रकृतेः संरक्षणमेवाऽस्माकं तां प्रत्युत्तरदायित्वमस्ति इति ज्ञात्वा तस्याः प्रकृतेः संरक्षणे साहाय्यं विधाय सृष्टिलयशृङ्खलाया अङ्गं भवेत्याशासे । Jain Education International सेवितव्यो महावृक्षः फलच्छायासमन्वितः यदि दैवात् फलं नाऽस्ति छाया केन निवार्यते ? ॥ For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy