________________
PPPGTरवरवरवर CR5Q5CbQbab
Odd9829d29296
र मार्गोऽपि यातायातादिकेन चैतन्यवान् बभूव । पक्षिणां पशूनां चाऽऽनन्दकलरवेणाऽशेष a जगद् व्याप्तमभूत् । एवं जगतस्सर्वोऽपि व्यवहारो नियत्यनुरूपं चचाल । म . एतस्याः प्रकृतेरकल्पनीयं सौन्दर्यं निरीक्ष्य चेतस्यतीव प्रसन्नता प्रसृता, देहस्य - प्रतिरोमाऽमन्दानन्दस्याऽनुभूतिर्जाता । एतादृशं सौन्दर्यमानन्दश्च जीवने कदाचिदेवाऽनुभूयते ।
द विश्वविख्यातश्चित्रकारोऽपि यच्चित्रयितुं न समर्थो भवेत्, कविकुलशिरोमणिरपि यस्य 36 १ शब्ददेहमर्पयितुं न शक्नुयात्, तादृशं तदृश्यमासीत् ।। to अन्ते सूर्यराजस्य गगनमण्डले सर्वोपरित्वे सति पादोनाष्टवादने ततो निर्गत्य र रमणीयप्रकृत्या अपूर्वां लीलां स्मारं स्मारं पादोनैकादशवादने कोलारग्रामं प्राप्तवानहम् ।
बन्धो ! अद्य त्वस्माकं प्रकृत्या सह सम्बन्ध एव विनष्टप्रायोऽस्ति । तथा यस्या बलाद् वयं जीवामस्तामेव जन्मदात्री प्रकृतिं विनाशयितुमुधुक्ता वयम् । धनप्राणा लोभिनश्च १ मूढजीवा धनार्थं प्रतिदिनं नैकान् वृक्षानुच्छिन्दन्ति । कियन्ति नन्दनवनानुकारीणि
सुरभिगन्धान्वितपुष्पफलविविधतरुखचितानि रमणीयान्युद्यानानि वनानि चोषरभूमिसदृशानि र कृतानि; यदर्शनमात्रेण मनसः परिताप उद्वेगोऽशान्तिश्च स्वत एव परिगलन्ति, १६ तादृश्योऽन्तस्तृप्तिदायिन्यः कियत्यो रमणीया गिरिमाला अद्य श्मशानप्राया विहिता अस्माभिः ao क्रूरैः पापिभिश्च । वर्षद्वयात्पूर्वं दक्षिणदिशं प्रति प्रारब्धायां विहारयात्रायां प्रकृतेर्यत्
सौन्दर्यं रमणीयत्वं चाऽऽसीत्, तत् सर्वं साम्प्रतं नष्टं गतम्। अस्माकं सुखार्थं मार्गस्य घर बृहत्करणस्य व्याजेनाऽनेका नगा वृक्षाश्चोच्छिन्नाः, तेन सह नैकेषां पशुपक्षिणां घात:
छ कृतः । अधुना त्वेष मार्गः शुष्कः परितापजनकश्चेव दृश्यते । न केषाञ्चिदपि क्लान्तानां १ ॐ श्रान्तानां च पशूनां पक्षिणां मानवानां च. कृते किमप्याश्रयस्थानं दृष्टिगोचरं भवति ।
तन्निरीक्ष्य मनसि प्रतिक्षणं ग्लानिरनुभूयते । अस्मिन् जगत्यस्मादृशा घातकाः कृतघ्ना -
निष्ठुराश्च के स्युः ? यतोऽल्पधियः पशवोऽपि स्वोपकारिणं न कदाऽपि घ्नन्ति । अपि १, तु विश्वस्मिन् विश्वे केवलं मनुष्य एवैतादृशः प्राणी, यः स्वोपकारिणी प्रकृति हिनस्ति । है तदा मनः शङ्कते "अत्र को मनुष्यः कश्च पशु"रिति ।
बन्धो ! प्रकृत्यास्सहयोगमृते जीवनमेवाऽशक्यमस्ति । तर्खेतेन क्षणिकेन सुखेन च धनेन च किम् ? । कियानप्यद्यतनविकासः स्यात्, कियानपि धननिधिः -
1505050450450505095 29505050x50sbesbes5050505050
69dae
AddeddededEDALACE
98909999dde
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org