SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विमलान्तरिक्षे विद्युत्वेगेन धावमानश्च सूर्यराजो मिहिकाराजस्य सन्मुखमेवाऽऽगतवान् । युद्धार्थं शत्रुराज आहूतस्तेन । आरावशून्ये शान्तिमये वातावरणे च निर्घोषमात्रेणैव भीतः प्रकम्पितश्च जन इव सर्वतः प्रसृतं स्वसैन्यमाच्छिद्य सहसैवाऽऽगतं वह्निवदनं सूर्यराजं निरीक्ष्य किञ्चित्क्षणं तु मिहिकाराजः कम्पितो दीनवदनश्चकितश्च बभूव । ततश्च किञ्चिदपसृतोऽपि मिहिकाराजः । किन्तु क्षणमात्रेण भीतिमपास्य मनसा सज्जीभूयाऽपूर्वधृतिबलयुतेन तेन मिहिकाराजेनाऽत्युच्चैस्सूर्यराजः प्रत्याहूतः । झटिति तौ द्वावपि राजानावभिमुखमागतौ । मिहिकाराजस्य सेना तु सर्वदिक्षु प्रसृताऽऽसीत् । ततो मध्ये सूर्यराजः, तस्य सन्मुखं चमूवेष्टितो मिहिकाराजः, अन्यत्र सर्वत्र प्रसृतेन मिहिकाराजसैन्येन सूर्यराजो निरुद्धः । तथाऽपि सहस्रमल्लवत् तेन सूर्यराजेन समस्तबलेन परसैन्यमाक्रम्य मिहिकाराजस्योपर्येवाऽऽक्रान्तम् । किन्तु चातुर्येणाऽपसृत्याऽनन्तरक्षणेनैव तेन मिहिकाराजेन सूर्यराजोऽमारि । सोऽपि कौशल्येनाऽपसृतः । एवं कदाचिद् मिहिकाराज: प्रतिनिवृत्तः, कदाचित् सूर्यराजोऽपसरति स्म । ततः क्षणमन्धकारः क्षणं प्रकाशश्च दृश्यते स्म । प्रायशोऽर्द्धघण्टापर्यन्तमेवमेव प्राचलत् । तदा किमहं गान्धर्वनगर्यां विहराम्युत स्वप्नलोके ? इति चेतसि विकल्पो जातः । अद्यापि तस्य दृश्यस्य स्मरणेन मनसि नितरां प्रमोदः सञ्जायतेतराम् । तावदेवाऽम्बरे “सूर्यराजो जयतु सूर्यराजो जयतु " इति गर्जारवं कुर्वतेव सूर्यराजसैन्येन संमील्य प्रसृतं परसैन्यमाक्रान्तम् । स्वसेनाया एतादृशमुत्साहं धैर्यं च संवीक्ष्य तेन सूर्यराजेन सर्वशक्त्या मिहिकाराज एवाऽऽक्रामि । तस्यैतादृशं प्रचण्डमधृष्यं चाऽऽक्रमणं संदृश्य मिहिकाराजो भीतः । अन्तेऽनन्यगतिकतया सः शनैः प्रतिजगाम । तदा प्रतिगच्छतस्तस्योपरि सैन्येन सह सूर्यराजेनाऽप्रतिकारी दृढप्रहारः कृतः । तत्प्रहारेण प्रतिहतस्स: मिहिकाराजो भुवि पतितः । पश्चात्तु यथा रणभूमौ राज्ञि हते सति सैन्यं स्वयमेवाऽपसरति तथैवाऽत्राऽपि जातम् । मिहिकाराजे मृते सति तत्सैन्यं द्रुतमेवेतस्ततो विद्रुतम् । एवं गगनं नितरां दर्शनीयं रमणीयं चाऽभूत् । त्वरितमेव मिहिकाराजस्य साम्राज्यस्याऽस्तित्वमात्रं नष्टम् । सर्वत्र प्रकाशः प्रदीप्तः, निर्मला कान्तिश्च प्रसृता । निखिले पृथिवीमण्डले सूर्यराजस्य सर्वोपरित्वं दृश्यमानमासीत् । तदैव निर्जीवो Jain Education International For Privateersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy