SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 17 सपगप । र सत्यस्माकमहिंसाप्रेमिणां जैनमुनीनां विहारकरणे संयमविराधना भवति । जैनमते a तमस्कायरूपमकायस्वरूपं च प्रालेयं मन्यते । अप्काय एकेन्द्रियजीव इति निरूपितमस्ति । ६ * अतो यदि विहारः क्रियेत तडॅकेन्द्रियजीवानां हिंसा स्यात्, अतः पुनः स्वस्थानं पर प्रत्यागतवन्तो वयं सर्वेऽपि । सार्धषड्वादनेऽन्तरिक्षेऽमलीमसे सति मुहुर्विजहम । समस्तेऽपि पृथिवीमण्डले १६ १ शान्तिदेव्याः साम्राज्यं प्रवृत्तमासीत् । “दिवाकरागमने सति प्रियजनवियोगो दुःखमशान्तिश्च भविष्यन्ति, अस्माभिराहाराद्यन्वेषणार्थं बहिर्गन्तव्यं भविष्यति, पुनः कदा प्रियजनानां ॐ संयोगो भविष्यति, शान्तिः सुखं च प्राप्स्यतः," इत्याशयेनैवेव मातृ-पितृ-बन्धु-पुत्र38 पत्न्यादिप्रियजनैः सह प्राप्तं सुखं यथेष्टमनुभवन्तस्सर्वेऽपि पशुपक्षिमानवास्स्वस्थाने स्थितवन्त ११ आसन् । ततश्च न मानवानां, न पक्षिणां, न प्राणिनां, न कुक्कुराणां, न भ्रमरादीनामेवं र केषाञ्चिदारावलेशोऽपि न श्रूयते स्म। दीर्घमार्गोऽपि निर्जन इव भीतिदः प्रत्यभात् । गाढान्धकारे समीपतिनो महीरुहा अपि विकृतदन्तहस्तपादवदना आशरा इव भीत्युत्पादका पार १९ आसन् । प्रबलवेगेन वहमानस्य समीरस्य निहादोऽपि हृदयस्पन्दनानि स्थगितानीव कुर्वाणः प्रावर्तत । मार्गस्य द्वयोः पार्श्वयोः सदन श्रेणिरिव बृहत्कायशिलाखण्डानां माला + दृश्यमानाऽऽसीत् । तानि शिलाखण्डान्यपि अस्तव्यस्तरूपेण स्थितान्यासन् । ततो"ऽधुनैपर वाध:पतेयुरधःपतेयुः" इति प्रतिक्षणं मनसि भयं जायमानमासीत् । न ज्ञायते यत्, तानि १९ कियद्भिर्वषैरेतादृश्यां स्थित्यामेव स्युः । तत्क्षण एव करामलकवद् येन दृष्टास्समस्त त्रिलोकवतिसूक्ष्मासूक्ष्मभावास्तस्य श्रीतीर्थकरभगवतो वचनं स्मृतिपटलेऽङ्कितम्-"बावीसा पुढवीए (वाससहस्सा)"१ इति । एवं प्रकृतेस्सौन्दर्यं विगाहमानोऽहं गच्छन्नासम् । तावदेव पुनर्कोम्नि मिहिकया था १९ स्वसाम्राज्यं स्थापितम्, अन्धकारः प्रसृतः । क्षणमात्रेणैव गाढान्धकारयुते भूमिगृहे किं १६ १ प्रविष्टं मयेति प्रतिभातम् । पादद्वयदूरमपि न किञ्चिद् दृश्यते स्म । अत्र तत्र सर्वत्र पूरै मिहिकैव निरीक्ष्यते स्म। निर्जनं वनं, प्रकृत्या भयङ्करत्वं, प्रतिक्षणं हृत्स्पन्दानानां पर गतिर्वर्धमानाऽऽसीत् । तावति भीतिदेऽध्वनि न किमप्याश्रयस्थानं दृष्टिपथमायातम् । अथ ९ यदि नाम विहरेयं तदा संयमविराधनाऽऽत्मविराधना च स्यात्, यदि न गच्छेयं तर्हि किं ॐ १. द्वाविंशतिसहस्रवर्षाणि (आयुः) पृथिव्याः । Jain Education International For Priva& personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy