________________
पत्रम्
- मुनिधर्मकीर्तिविजयः
0505050505050505
deedddddddddddddddde
नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
अद्य विहारयात्रायां प्राप्त आनन्दे त्वां सहभागिनं कर्तुमिदं पत्रं लिखामि । तुभ्यं यू - रोचिष्यत उत नेति न जानामि, तथाऽपि रोचिष्यत एवेत्याशया लिखामि ।
प्रकृत्यास्सहजया रम्यया च लीलया साकं दुष्टचेष्टां कुर्वाणैः प्राकृतजनैविमुक्ते 6 १ नितान्तं यानयातायातादिशब्दप्रदूषणशून्ये निर्जने निर्वासमये नैसर्गिकप्रदेश (Natural a Fild) एव प्रतिक्षणं भिन्नभिन्नरूपं धारयन्त्याः प्रकृत्या वास्तविकं निरुपमं च दर्शनं
भवति, तथा तस्यास्सहजा लीला दृश्यते । तदा चाऽनिर्वचनीया मनःप्रसत्तिरनुभूयते ।
न लभ्यते यत्सुखं चक्रवर्तिभी राजभिः श्रेष्ठिभिश्चाऽभ्रंलिहप्रासादवासेन देवाङ्गना१ समरूपसुन्दरीणां सङ्गमेन प्रेक्षणकादिदर्शनेन च ततोऽप्यधिकं सुखमेतस्या रमणीयप्रकृत्याः 4 सद्दर्शनेनाऽवाप्यते । एतादृशस्यैकस्याऽपि प्रकृतेस्सौन्दर्यदृश्यस्य (Natural Scene)
निरीक्षणमात्रेणैव चेतसो ग्लानिरशान्तिः परिश्रमश्च त्वरितं बाष्पीभूय दिवङ्गता भवन्ति । ११ तस्मिन् काले "अहो ! निसर्गस्यैतादृशी रमणीयता सौन्दर्यं च !" इत्याश्चर्येण सह १६ १ कौतुकमपि सञ्जायते ।
वयं चेन्नैनगरतो बेंग्लूरनगरं प्रत्यागच्छन्त आस्म । मार्गशीर्षस्य शुक्लैकादशीदिने य बेट्मंगलातः पटनाग्राममागतवन्तः । स लघुाम आसीत् । तत्र पञ्चविंशतिः त्रिंशद्वारा
5 गृहाण्यासन् । एका च शालाऽऽसीत्, तत्र स्थितवन्तो वयम् । द्वितीयदिन आवश्यकक्रियां १, समाप्य प्रातः सार्द्धपञ्चवादने प्रस्थितवन्तः । किञ्चिदग्रे गमनानन्तरं गगनं बाढं १ 5 मिहिकाच्छादितमनुभूयते, सर्वत्राऽन्धकारः प्रसृतश्चाऽऽसीत् । प्रालेयावेष्टितेऽम्बरे
dedeedededded
2050509501501505095015050850505050605050b0b0
1892989dEREDEOd98
Q.
Jain Education International
For Privat
ersonal Use Only
www.jainelibrary.org