SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रतिभाति यद्, भारतदेश आर्यसंस्कृतेरार्यधर्मभावनायाश्च प्रायो दूरीभवन्नस्ति । भारतेन यदहिंसावशाद् विश्वस्मिन् विश्वे सर्वोपरित्वं स्थापितं तथा हिन्दुत्वस्य माहात्म्यं द्विगुणीकृतमासीत्, साऽहिंसैवाऽद्य भारते नष्टं गतेव दृश्यते तदा "आर्यत्वस्य किं भविष्यती 'ति ग्लानि: सञ्जायते । अन्ते नियतिमपाकर्तुं न कोऽपि प्रभुरस्ति । तथाऽपि सर्वैरप्यार्यजनैः संमील्याऽऽर्यत्वप्रतिपक्षिणीं हिंसामपाकृत्याऽऽर्यत्वसन्मानवर्द्धिकाया अहिंसायाः प्रतिष्ठार्थं प्रयत्नः क्रियते चेत्तदा चाऽस्माकं भारतदेशो मुहुः स्वकीयमार्यत्वं हिन्दुत्वं च प्राप्नुयादित्याशा मम । Jain Education International दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥ For Priv98 & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy