________________
asia
ALLAakatar
M
भवेत् ? ।
किञ्च-अस्माभिर्विशेषतः पाश्चात्यसंस्कृतिरनुस्रियते । यथाऽनार्यजनैनूतनवर्षारम्भदिने (New year) विनोदस्थली (Club) गत्वा नक्तन्दिवं निराबाधं मांसादिभोजनं मद्यपानं च क्रियते, द्यूतं क्रीड्यते, निर्लज्जतया नृत्यते । तथैव भारतेऽपि तद्दिने आर्यजना(?) मदोन्मत्तीभूय दिवारात्रमितस्ततोऽटन्ति । द्यूतगृहं (Cesino) गत्वा द्यूतं रम्यते, मद्यशालां (Bar) गत्वा सुरा पीयते, पञ्चतारकोपाहारगृहं
(Five star Hotel) संप्राप्याऽऽकण्ठं - मांसादिभोजनं विधाय नैशसङ्गीतके * व्रीडामपास्य नृत्यते आर्यजनैरपि । तथा केचिदुन्मत्ता युवानो वित्रपा युवत्यश्च प्रतिविपणि * संमील्याऽत्युच्चैर्हसन्ति, वदन्ति, उपहासयन्ति, तथा बीभत्सतया चेष्टन्ते च ।
कियत्कालात्पूर्वं 'तमिलनाडु राज्ये व्यहराम । एकदा तेषां नूतनवर्ष (युगादि) आगतः । तस्मिन् दिने परिवारान्वितास्तत्रत्या जनाः प्रातःकालादारभ्य रात्रिपर्यन्तं सानन्दं सोल्लासं नैकानां जीवानां हिंसां विधाय मांसादिभोजनं चक्रुः । कनीयान् / बालोऽपि हस्ते तं मांसादिकं गृहीत्वेतस्तत आटत् । न केषाञ्चिदपि वदने दया कोमलता चाऽदृश्यत । एवं ते जनाः परेषां जीवानां वधं विधाय वर्षारम्भस्य पैशाचिकं क्रूरं चाऽऽनन्दं मानयन्ते स्म । अस्माकं कृते तु कथं विहारः करणीयः? इति चिन्ता सञ्जाता । तस्मिन् काले मनसि शङ्का जाता “किमहमार्यदेशे-भारते विहरामि आहोस्वित् अनार्यदेशे ?" इति ।
इह तु किञ्चिदेव लिखितम् । किन्तु विविधरीत्या जीवनव्यवहारेऽस्माभिः * पाश्चात्यसंस्कृतिरनुसृता । अत: कारणादपि भारते हिंसायाः प्रामाण्यं वर्द्धितमस्ति ।
यत्र सूक्ष्मजीवानां हनने खिद्यते स्म तत्राऽद्य पाश्चात्यसंस्कृतिवशादेव मानवा अपि स्वबन्धुजनान् घ्नन्ति । जनकः पुत्रम्, सुतः पितरं जननी च, भ्राता भ्रातरं
भगिनीं चैवं मानवा एव परस्परं मारयन्ति । अद्य मानवा निष्ठुरतया जीवतो जनानेव * प्रज्वालयन्त्यपि । किं मानवहृदयतो दया करुणा कोमलता चैवाऽस्तङ्गता ! इत्याभाति । * एवमुपर्युक्तवर्णितैः त्रिभिः कारणैर्भारतदेशे प्रतिदिनं हिंसा प्रवर्धते ।
वस्तुतो भारतदेशे यादृक्रीत्या हिंसायाः ताण्डवं वर्तते तद्वीक्ष्य चित्ते एवं
...
(
Aar
Jain Education International
For Private 90sonal Use Only
www.jainelibrary.org