________________
संमतिमपि यच्छन्ति त एव । अहो ! कीदृशं वैचित्र्यम् ? साम्प्रतं किञ्चित्कालात् पूर्वमेव भारतेऽहिंसोपदेशक श्रीमहावीरप्रभोः षड्विंशतितमशतजन्मशताब्दीमुपलक्ष्य “एष वर्षोऽहिंसावर्षः" इत्युद्घोषितं श्रीकारेण । पश्चात्तेनैव श्रीकारेणाऽनेकेषां सूनागृहाणामनुमतिरपि विहिता । कीदृशी स्वप्रजावञ्चनाऽऽत्मवञ्चना च खलु ! किं तैः निर्लज्जताया अवधिरप्युल्लङ्घिता ? । तदैतादृशीं निम्नां स्थितिं निरीक्ष्य " किमेषाऽऽर्यनीतिः प्रत्युताऽनार्यनीति: ? एते धर्मरक्षका आहोस्विद् धर्मभक्षका: ? राज्यप्रेमिण उत राज्यद्रोहिणः" इति मनः कल्पते ।
अस्माभिः पूर्वमेव ज्ञातं यद्, अस्मत्पूर्वजैः क्रूरान् हिंसकान् मुसलमीनराजानपि विबोध्य निखिलेऽपि भारतेऽहिंसायाः प्रवर्तनं कारितम् । इदानीं तु हिन्दू राजा हिन्दव प्रजाः, तथाऽपि सर्वत्र हिंसाया एव साम्राज्यं दृक्पथमायाति । हिन्दुजनानां साहाय्येनैवाऽधिकारिणो राज्यं शासति, किन्तु ते हिन्दवधिकारिण एव हिंसां समर्थयन्ति प्रोत्साहयन्ति च । एतत्त्वार्यसंस्कृतेर्हिन्दुत्वस्य च परमं कलङ्कमवमाननं चाऽस्ति । एवमस्माकं राज्याधिकारादीनामार्यसंस्कृतेरहिंसायाश्चोपेक्षावशादेव भारतदेशे एवंरीत्याऽनवरोधं हिंसा प्रचलति ।
किञ्च यदा सूक्ष्मदृष्ट्या निरीक्ष्यते तदा वयमप्यत्र दोषाधिकारिणस्स्म इति ज्ञायते । यतोऽद्याऽधिकारिकुलेषु प्रतिष्ठितकुलेषु श्रेष्ठगृहेषु चाऽभिरुचिपूर्वकं मांसादिभोजनं मांसान्वितवस्तूनि च विशेषत उपयुज्यन्ते । अतिथीनां सत्कारार्थं मांसादिभोजनदानं तु तेषां श्रेष्ठिनानां कृते प्रतिष्ठा ( Prestige issue ) विषयोऽस्ति, तथैवं करणेन च समाजे महत्ता वर्धत इति मन्यन्ते ते जनाः । तत एव लग्नजन्मादिविविधप्रसङ्गेषु मांसादिभोजनं दीयते । तत्रस्थितैरार्यजनैरपि सानन्दं तद् भुज्यते । हन्त ! परदेशीयनेतृभिस्साकं भारतीयराष्ट्राधिकारिणो विविधं वैशिष्ट्ययुतं मांसादिभोजनमेव कुर्वन्ति तथा तच्चित्रं समाचारपत्रिकास्वपि दर्श्यते । अहो ! कीदृशी निर्लज्जता । यथा तेषां सर्वमवर्णनीयमस्ति तथैव निर्लज्जताऽप्यवर्णनीयैव । किमार्यत्वस्य स्वाभिमान एव नाऽस्ति तेषाम् ? ।
अतोऽपि भारते हिंसायाः प्रामाण्यं वृद्धिङ्गतम् । अन्यथा यदि नाम हिन्दुजनैरेतादृशं मांसभोजनं मांसमिश्रितवस्तूनि च नोपभुज्येरन् तर्हि कथमियती हिंसा
Jain Education International
For Privateersonal Use Only
www.jainelibrary.org