________________
माहात्म्यं सञ्जातम्, तथाऽहिंसां प्रत्यनुरागोऽपि तन्मानसे जातः । अधुनाऽपि यत्र यत्र - * जैना वसन्ति तत्र तत्राऽन्ये जना अप्यहिंसां प्रत्याकृष्टा दृश्यन्ते । एवं यथा ** * जगद्गुरुश्रीशङ्कराचार्येण भारते सर्वत्र ब्रह्माद्वैतस्य विजयस्तम्भः प्रस्थापितः तथैव र
भारते सर्वत्र जैनैरहिंसाद्वैतस्य भावना दृढीकृता । एवं भारतेऽहिंसायाः प्रतिष्ठायां * जैनानां प्रदानममूल्यमस्ति ।
वस्तुतो भारते प्रवर्तमानेषु सर्वेष्वपि धर्मसंप्रदायेषु धर्ममतेषु चाऽहिंसायाः प्राधान्यं न्यूनाधिक्ये नाऽस्त्येव । तत एव चाऽऽर्यजनानां कृते जीवदया तु रक्तगतेवाऽस्ति। अत एव हिंसा पापं मन्यते, तथा यदा प्रमादेनाऽपि जीववधो भवति तदा मनसि ग्लानिः खेदश्च सञ्जायते । एतादृशी श्रेष्ठा संस्कृतिर्मे भारतस्याऽस्ति । एतस्या आर्यसंस्कृतेः / केवलं भारत एव रोगिणां मूकानां निराधाराणां च जीवानां निर्वाहार्थं सर्वत्र व्यवस्था कृता दरीदृश्यते, तथा च तत्रैव तेषां प्राणिनां सवात्सल्यं सादरं च पालनमपि भवति, एतदेवाऽऽर्यदेशस्य गौरवमस्ति । विश्वे नैतादृशी संस्कृतिः कुत्राऽपि निरीक्ष्यते । अन्यत्र त्वेते प्राणिनो देशस्य भाररूपा इति मत्वा तान् घातयन्ति । कुत्रचित् प्राणिनो रोगिणस्स्युस्तदा सर्वकार एव तेषां हत्यां कारयति । सांप्रतमेव कर्णपथमागतं यत्, अमेरिकादेशे गवां शरीरे कश्चिद् रोगः प्रादुर्भूतः । तं रोगसङ्क्रमणम् (Infection) अन्यत्र न स्यादिति कारणमात्रमवलम्ब्य श्रीकारादेशेन सप्तलक्षमिता गा घातिताः । चीनदेशे मार्जाराणां देहे 'सार्स' नामको रोगोऽजनिष्ट । ततस्सर्वकारेणाऽनेकेषां मार्जाराणां हत्या कारिता । एतादृशी निघृणता निष्ठुरता चाऽनार्यदेशेष्वेव संभवति । स्वसुखार्थं जीवनार्थं च दुर्बलानां प्राणिनां घातो दयनीयो जुगुप्सनीयो लज्जास्पदं चाऽस्ति । भारतदेशे यावदेषाऽऽर्यसंस्कृतिविद्यते तावन्न कदाऽपि भारतीयजना दुःखिनो भविष्यन्ति, तथा च विश्वसमक्षं सोन्नतशीर्षं सगौरवं च जीविष्यन्ति । कदाचित् परदेशीयजना:अनार्या भौतिकदृष्ट्या सुखिनस्स्युः, किन्त्याध्यात्मिकदृष्ट्या तु भारतीयाः-आर्या एव । तत एव भारतीयजनान् स्वसंस्कृतेर्विचालयितुं विश्वस्य न काऽपि शक्तिः समर्थाऽस्ति ।
हन्त ! अस्माकमार्यजनानामेष भूतकाल आसीत् । इदानीं तु परिस्थितिविपरीतैव - दृश्यते । आर्यसंस्कृतिः शनैः शनैहसिं गच्छति । तथा निःसत्त्वानामस्माकमुपेक्षा
वशादार्यसंस्कृतिः मृतप्राया वर्तते । भारते धर्मस्य प्रभावो विशेषतः प्रसृतः ।
"
"
"
"
"
C
JY
"
"
Jain Education International
For Private 9%rsonal Use Only
www.jainelibrary.org