________________
दूरीकर्तव्या: । ये जनाः पवित्रनिर्देशानवगणय्य 'पशून् छित्वा भक्षणं विधास्यामः' इति दुष्ट विचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुम् अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते ।
इति पारसिकधर्ममान्ये इस्त्रेनामकग्रन्थे ।
I
तथा - रावजीवोरा जातीया ये प्रसिद्ध्या लोटीयावोरा उच्यन्ते । तेषां ग्रन्थे गदितम्
“फला तज अलू बुतून कुम मकावरल हयवानात" ।
अर्थः- पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्याः । अर्थात् पशुपक्षिणो हत्वा नाऽत्स्यतीति ।
तथा - "व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजक - कुमुल्लहो" । अर्थः- अल्लानामेश्वरेण चतुष्पदेषु कतिचिद् भारोद्वहनाय सृष्टाः । भक्षणाय च भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद् यूयमद्यातं ।
इति महम्मदीयधर्मे कुरानेशरीफनामग्रन्थे । एवं कुरानेशरीफनामग्रन्थ एव स्पष्टतया रुधिरमांसभक्षणनिषेध उक्तः । तथा च बकरीईद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः कथितोऽस्तीति ।
तथा "Thou Shalt not kill (Advice to moses)" ||
अर्थः- त्वं न कमपि जीवं हन्याः ।
Jain Education International
-
इति बाइबलनामकग्रन्थे । एवं सर्वेषु ग्रन्थेषु हिंसानिषेधोऽस्त्येव । सत्यमेतद्, किन्तु तत्राऽहिंसायाः स्वरूपनिरूपणे तारतम्यं वर्तते । तत्र
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा |
इति बौद्धा आहुः ।
For Private Personal Use Only
www.jainelibrary.org