________________
- पाश्चात्यैर्भारते कैस्तधर्मप्रसारणस्य कृत एव बृहद्धनराशिनियोजितः । ततश्च ते पाश्चात्या * ग्रामेषु शालानिर्माणं धनगृहादिसाहाय्यं चैवं सामान्यजनोपयोगीनि कार्याणि कुर्वन्ति, * तेन सह तत्र तत्र क्रैस्तदेवालयम् (Church) ऊस्तधर्मप्रचारकसंस्था (Mission
ary) च निर्मान्ति । एवं साहाय्यस्य व्याजेन स्वधर्ममतान्धा अतृप्ताश्च ते मुग्धजनान् वञ्चयित्वा कैस्तधर्ममभ्याकर्षन्ति । एतेन माध्यमेन कुशलरीत्या शनैः शनैः आर्यजनानां हृदये तैः स्वसंस्कृतेर्बीजमारोपितमस्ति । कालान्त एकदाऽऽर्यजना अपि पाश्चात्यसंस्कृतेः संस्कारवशात् पाश्चात्यसंस्कृतिं स्वीकुर्युरिति मत्वा तैरपि निरन्तरमार्यसंस्कृतेः विनाशार्थं प्रयत्नः क्रियते । एवं विविधास्वापत्सु सतीष्वपि भारतीयजनैः ससन्मानं सगौरवं चाऽद्यावधि साऽऽर्यसंस्कृती रक्षिताऽस्ति । किञ्च, हन्त ! अधुना कियत्कालात् सा
संस्कृतिर्मन्दत्वं गता, शनैः हासमपि प्राप्ता । तथाऽपि तत्संस्कृतेर्हादं तु भारतीयजनानां र चित्ते प्रदीप्तमस्त्येव । तत एव मनसि निश्चितमस्ति यत्, एकदा साऽऽर्यसंस्कृतिः * पुनरुज्जीविष्यत्येव।
अथाऽत्र संस्कृतेर्मूले नैकान्यङ्गानि सन्ति । परहितचिन्तनं परपीडानिवारणं - * परार्थकरणं चैवाऽऽर्यसंस्कृतेः प्रमाणभूतान्यङ्गानि । यत्र परपीडां द्रष्टुमपि न कश्चित् । * पारयति तर्हि तद्दातुं तु कः पारयेत् ? अद्याऽऽर्यसंस्कृतेः प्राणभूताया अहिंसायाश्चर्चा * करणीया ।
अहिंसा त्वार्यसंस्कृतेर्जननी प्राणश्चाऽस्ति, तत एव भारतोऽहिंसाप्रेमी देश उच्यते । विश्वस्मिन् विश्वे भारत एवैकमात्रदेशो विद्यते, यत्र हिंसा पापमधर्मश्च तथाऽहिंसा पुण्यं धर्मश्चेति मन्यते । आस्तां हिंसया, अपि तु जीवानां पीडाकरणेऽपि पापमधर्मश्च भवति । एतादृशी परमाऽऽदरणीया श्लाघनीया चाऽऽर्यसंस्कृतिमें भारत एव प्रवर्तते, नाऽन्यत्र कुत्रचिदपि । भारतेऽस्मिन् जैन-बौद्ध-श्रौत-साङ्ख्य-योगन्याय-वैशेषिक-पाशुपत(शैव)-शाक्त-वैष्णव-मीमांसा-वेदान्तिन इति ये केचिदपि
धर्मसंप्रदायिनो दार्शनिकाश्च विद्यमानास्सन्ति ते सर्वेऽप्यहिंसामङ्गीकुर्वन्ति प्रमाणीकुर्वन्ति - चैव । तेषां शास्त्रेषु साम्प्रतमप्यहिंसां पुरस्कुर्वाणास्सन्दर्भाः (Reference) उपलभ्यन्त
एव ।
"
.
३
Mk
Jain Education International
For Private
ersonal Use Only
www.jainelibrary.org