________________
आस्वादः
अहिंसा
मुनिविश्रुतयशविजयः
अहिंसाप्रियेऽस्माकं देशेऽप्यधुना हिंसायास्ताण्डवं प्रचलति । सामान्यजनास्त्वहिंसामधिकृत्य केवलं महावीरजन्मकल्याणकदिने बर्करी - ईददिने वा एवं विचारयन्ति यत्कया रीत्या कस्मिश्च स्थानेऽहिंसाप्रचारसभाऽऽयोजनीया, तथा जीवानां रक्षणाय मन्त्रिणामधिकारिणां च कथं वार्ता करणीया कस्मै वाऽऽवेदनपत्रं देयम् - इत्यादि । किन्तु तद्दिने व्यतीते तु सर्वमप्येतत् विस्मृतमेव भवति । अतीव शोचनीया परिस्थितिरेषा । अतो हिंसायाः प्रवर्धनमेव जायते ।
इह जगति यः कोऽपि जीवितधारी मनुष्यः पशुर्वा स्यात्, जन्मत आरभ्य तस्य लालन-पालनादि तु शाकाहारित्वेनैव भवति । यतः सिंही अपि स्वपोतं दुग्धपानेनैव पोषयति, तर्हि मनुष्याणां तु का कथा ? ये केऽपि जना मांसाहारस्याऽऽग्रहं कुर्वन्ति तेषामपि जीवनारम्भे तु शाकाहार एव भवति । पश्चादपि यदा ते मांसं खादन्ति तदाऽपि विना शाकाहारेण तेषां जीवनं स्वल्पेनैव कालेन समाप्तं भवेत् । अतो विश्वस्य सर्वेऽपि जीवाः शाकाहारिण एव ।
किञ्च, शाकाहारिणो जीवा मांसाहारिणो भवेयुरेवेत्येषा व्याप्तिस्तु नाऽस्ति । परन्तु मांसाहारिणो जीवास्तु शाकाहारिणो भवन्त्येव । यथा धूमसत्त्वे वह्निः स्यादेव यथा महानसे, परन्तु वह्निसत्त्वे धूमो भवेद् वा न वा, यथाऽयोगोलके । अतो विधायकदृष्ट्या तु सम्पूर्णं विश्वं शाकाहारि एव ।
“Diet for New America" इत्येतस्मिन् पुस्तके अमेरिकीयो धनपतिः होन्-रोबिन्स्-महाशयोऽतीव धनाढ्यः सन्नपि शाकाहारं प्रति अत्यन्तमादरवान् कथयति यत्-मांसाहारेणाऽस्माकं शरीरस्य जलस्रोतोऽल्पीभवति कुत्थितं च भवति ।
अन्यच्च, पयगम्बर- खलीफादीनां नैकेषां सूफीसाधूनां जीवने व्यवहारे चाऽहिंसाया एव प्राधान्यं दृग्गोचरीभवति । ते कथयन्ति यत् मनुष्य एवाऽत्र जगति सर्वजीवेषु
Jain Education International
For Private Personal Use Only
စာဖွဲ့ခဲ့ သော
www.jainelibrary.org