________________
१११. काशी गत्वा क्लेशान् आनिनाय ।
* ११२. किङ्कार्यमूढो लङ्गेश्वरकैर्येण सङ्कटमनुभवति ।
LETE ११३. किलस्य खलुः सदृशः ।
११४. कुक्कुटो यावन्न लङ्घयति तावच्छिखा लङ्घिता ।
२
११५. कुअराणां दर्शनं कमलानां रोदनाय ।।
११६. कुटुम्बे बन्धनं कर्मणा पापानाम् ।
कुबेरस्य पुरस्तात् करीषं प्रार्थयते ।
११८. कुम्भकर्णस्योदराय कथमलं पिपीलिका ?
5 ११९. करणं मधुपानं, कत्थनमाकाशगानम् ।
१२०. कुलित्थाजीवस्य कीनाशमांसेन किम् ?
...
SSS १२१. कृपासिन्धुरेव बन्धुः ।
Jain Education International
For Private & Personal Use Only
५०
www.jainelibrary.org