SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ १११. काशी गत्वा क्लेशान् आनिनाय । * ११२. किङ्कार्यमूढो लङ्गेश्वरकैर्येण सङ्कटमनुभवति । LETE ११३. किलस्य खलुः सदृशः । ११४. कुक्कुटो यावन्न लङ्घयति तावच्छिखा लङ्घिता । २ ११५. कुअराणां दर्शनं कमलानां रोदनाय ।। ११६. कुटुम्बे बन्धनं कर्मणा पापानाम् । कुबेरस्य पुरस्तात् करीषं प्रार्थयते । ११८. कुम्भकर्णस्योदराय कथमलं पिपीलिका ? 5 ११९. करणं मधुपानं, कत्थनमाकाशगानम् । १२०. कुलित्थाजीवस्य कीनाशमांसेन किम् ? ... SSS १२१. कृपासिन्धुरेव बन्धुः । Jain Education International For Private & Personal Use Only ५० www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy