________________
र १०१. काकिणीहीनस्य श्मश्रुणि चम्पकप्रसाधनाय किङ्करपञ्चकम् ।
__ १०२. काकिण्यजनरहितः पात्रेसमितः ।
" १०३. काकिण्या कौशल्यं कार्षापणे दौर्बल्यम् ।
१०४. काकदन्तान् गणयित्रा सह घूकशृङ्गं
मापयितुः सख्यम् ।
- १०५. काको रटतीति कृत्वा घूकं बलवत् प्राहरन् ।
१०६. कानने कोलाहले कृते कर्तर्या
नासिकाछेदः ।
।
१०७. कापेये शक्तिशून्यः कपिवृक्षमाक्षिपति ।
१०८. कार्यशून्याः कार्पासपुरे कोलाहलं कुर्वन्ति ।
र १०९. कार्यार्थिना करीषमपि कबलीकरणीयम् ।।
११०. कार्षापणं विक्रीय करीषं क्रीणाति ।।
19
Jain Education International
For Private 8 personal Use Only
www.jainelibrary.org