SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ र १०१. काकिणीहीनस्य श्मश्रुणि चम्पकप्रसाधनाय किङ्करपञ्चकम् । __ १०२. काकिण्यजनरहितः पात्रेसमितः । " १०३. काकिण्या कौशल्यं कार्षापणे दौर्बल्यम् । १०४. काकदन्तान् गणयित्रा सह घूकशृङ्गं मापयितुः सख्यम् । - १०५. काको रटतीति कृत्वा घूकं बलवत् प्राहरन् । १०६. कानने कोलाहले कृते कर्तर्या नासिकाछेदः । । १०७. कापेये शक्तिशून्यः कपिवृक्षमाक्षिपति । १०८. कार्यशून्याः कार्पासपुरे कोलाहलं कुर्वन्ति । र १०९. कार्यार्थिना करीषमपि कबलीकरणीयम् ।। ११०. कार्षापणं विक्रीय करीषं क्रीणाति ।। 19 Jain Education International For Private 8 personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy