________________
९१. करगतं कवलं मुखगतं नाभूत् ।
९२. करिणं कबलीकुर्वाणानां हरिणः कियान् ?
3 ९३. करिणाऽनुद्धरणीयं वृक्षं हरिणः कथमुद्धरति ?
९४. करी मृदुवचनः कबलितः काकेन ।
ET ९५. कर्मपापिष्ठा धर्मदेवेन शपन्ते ।
९६. कर्णयोर्माणकध्वनौ पतिते कृपणस्य नृत्यम् ।
९७. कर्णाकर्णिकया मलं पतितं श्रुत्वा भल्लेशपुर्याम् उल्लोलकल्लोलाः ।
___ ९८. कलुषितमतेः कनकधाराऽपि कच्चपरीवाहः ।।
५ ९९. कविना काव्ये कूते कपिना कापेयं कृतम् ।।
१००. काकिणीरहितानां स्वप्ने
कुबेरकोशः ।
Jain Education International
For Private
Eersonal Use Only
www.jainelibrary.org