SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ९१. करगतं कवलं मुखगतं नाभूत् । ९२. करिणं कबलीकुर्वाणानां हरिणः कियान् ? 3 ९३. करिणाऽनुद्धरणीयं वृक्षं हरिणः कथमुद्धरति ? ९४. करी मृदुवचनः कबलितः काकेन । ET ९५. कर्मपापिष्ठा धर्मदेवेन शपन्ते । ९६. कर्णयोर्माणकध्वनौ पतिते कृपणस्य नृत्यम् । ९७. कर्णाकर्णिकया मलं पतितं श्रुत्वा भल्लेशपुर्याम् उल्लोलकल्लोलाः । ___ ९८. कलुषितमतेः कनकधाराऽपि कच्चपरीवाहः ।। ५ ९९. कविना काव्ये कूते कपिना कापेयं कृतम् ।। १००. काकिणीरहितानां स्वप्ने कुबेरकोशः । Jain Education International For Private Eersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy